________________
सुविधाइत्वं च कारण मात्रापेक्षयायदीप्यते तदा विरुहु साधनं कारण विशेषापेक्षयां चेदितरेतराश्रयत्वं सिद्धे हिकारण विशेषे बुद्धिमती तदपेक्षया कारणा व्यापारा सुविधाइ त्वं कार्यन्वं ततः स्वदेशेष सिद्धिरिति संन्निवेश विशि ष्टत्वमचेतनो पाटनत्वं चोल दोष दुष्टत्वान्न प्रथक चिंत्यते स्वरुप भागा सिद्धत्वादेस्तत्रापि सुलभत्वान् विरुद्धा महतो दृष्टांतानुमदेशा सशरीरा सर्वज्ञ पूर्व कल्ल साधनात् नधूमात्पावकानुमाने प्ययं दोषः नत्र तारपिार्णादिविशेषाधागा निमात्र व्याप्तधूमस्य दर्शनात् नैव मात्र सर्वज्ञा कर्तृ विशेषाधिकरण तत्सामान्येन कार्यन्वस व्याप्तिः सर्वज्ञस्य कर्तुरे नोतुमानाखागसिद्धत्वात् व्यभिचारिणश्वामीहेतवः बुद्धिमरका रण मंतरेणापिनिषदादीना प्रादुर्भाव संभवात् स साय वस्थाया मबुद्धिपूर्वकस्यापि कार्यस्य दर्शनात् तदवस्य तत्रापिभग ख्यं कार र मिस तिमुग्धविलसितं नयाप रस्याप्यसंभवादशरीरत्वाज्ज्ञानमात्रेण कार्य कारित्वा घटना दिखा प्रयत्नयोः शरीराभावे संभावातु दर्शभवश्व पुरातने विस्तरेणाभिहित जाप्त परीक्षादो जनः पुनरत्रनोच्यते यच्च महेश्वरस्य क्लेशादिभिरपराभृष्टत्वं निरतिशयत्व मैश्वयद्यिपेतत्वं तत्सर्वमपि गगनाब्ज सौरभव्यावरनिमिव निर्विशयत्वादुपेक्षा महति तनोन्महेश्वरस्या शेषत्वं तस