________________
महावीराष्टक स्तोत्रम्
श्रीमान् पं० वंशीधर जी व्याकरणार्य
( १ ) य कल्याणकरो मतास्त्रिजगतो लोकश्च यं सेवते । येनाकारि मनोभवो गतमदो यस्मै भव क्रुध्यति ॥ यस्मान्मोहमहाभटोsपि विगतो यस्य प्रिया मुक्तिमा । यस्मिन्स्नेहगत स नो भवति क कान्ताकटाऽऽक्षाऽक्षत. ॥ ( २ )
जनहित
सद्धर्मषाणोपलम् । पादच्छलात्सगतम् ॥
व्याक्रान्तलोकत्रयम् ।
यस्माद्योऽस्ति नयार्पणांदधदनेकान्ताऽकटाऽऽक्षाऽक्षत |
यस्याधृष्यमत मत
नम्रीभूत- सुरेन्द्रवृन्द-मुकुटे
भव्यं रप्यनुगीयमान यशसा
( ३ )
यस्य प्रेङ्खदखर्व - कान्तिमणिभि प्रोद्योतितामाततामास्थानावनिभागतै दिविरतै प्रकान्त - तुर्यत्रिकाम् ॥ तामालोक्य भवांगभोगनिरता मिथ्यादृशोऽप्यादृता । सम्यक्त्व विभव भवन्ति कुनयैकान्ताऽऽकटाक्षाऽक्षता ॥
( ४ )
ये प्राक् वासमुपागता मतिहता वाण्या कृपाण्या परेऽनीतिज्ञानलबोहता गतपथास्तत्वार्थ के सगरे || निक्षिप्ता मुनयप्रमाणभुवि ते चेतश्चमत्कारिणो । येन ज्ञानसमाहिता. खलु कृताः कान्ताकटाक्षाऽक्षता ||