SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 34 ACT I 61-62 राक्ष हन्त साविव सम्पन्नं विपर्यस्तो विधिर्भवेत् । तवीक्ष्य कार्यपर्यन्तं माल्यवत्युपवेदये ॥६१॥ राजा । धनुरास्फालयंन्। वत्स रामभद्र वत्स लक्षण । अग्रमत्तः प्रमतं विजयस्व । अयमहं परागत एव ॥ विश्वा । विहस्य सहस्तग्रहम् । राजनितो टेहि सहानुजस्य रामस्य पश्याप्रतिमानमोजः । ब्रह्महिषो ह्येष हिनस्ति सर्वानाथर्वणस्तीव्र इवाभिचारः ॥६२॥ इति निष्क्रान्ताः सर्वे ॥ ॥ "प्रथमोऽङ्कः॥ 10 1 साध्वेव for साविव E only. । विहस्य by 1er Cu विहस्य सहस्त२ वेदयेत् for °वेदये Bo only ग्राहम T, only. ३ मन्यु० for धनु° Bo only 9 ग्रहं cour. to °ग्राहं Cu ग्राही w, + स्काय fon °स्फालयन T. only Se, I °ग्रहं Bo, K ग्राह I, E, Md, Th वत्स om. E only 10 याहि for ोहि Mg only अप्रमत्तं for अप्रमत्तः प्रमत्तं I, " निहन्ति for हिनस्ति Mt, Mg, T, only only 13 कौमारो नामadd Ou, K,Ma कुमारी 7 जयमहं for अयमहं E only | नाम add. Bo only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy