SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 5 26 10 विश्वा । रामभद्र एवमस्तु ॥ लक्ष्म'। अहो प्रसादः। झटित्युन्मीलितप्रज्ञमप्रतं च शक्तिभिः । ज्योतिर्मयमिवात्मानं मन्ये विद्याप्रकाशनात् ॥ ४८॥ नेपथ्ये । राम राम महाबाहो वयं त्वय्यायतामहे । विश्वामित्राभ्यनुज्ञानात् सह भ्रात्रा प्रशाधि नः ॥ ४९ ॥ कन्ये । 'देवो मन्तेन्ति । अहो अच्छरिम् ॥ नेपथ्ये । भगवन्तो दिव्यास्त्रनिकायाः । विश्वामित्रात्प्राप्य विश्वस्य मित्रात्पुण्यैर्युष्मानद्य रामः कृतार्थः । ध्यातैर्ध्यातैः सन्निधेयं भवद्भिः स्वं स्वं स्थानं यातं यूयं नमो वः ॥ ५० ॥ लक्ष्म। ऑर्यवचनादर्न्तरितान्यस्त्राणि ॥ 1 •मस्तु 2 ACT I 48-50 5 .... प्रसाद for प्रसाद: Bo only * प्रतकं corr. to प्रतर्क Cu 4 महात्मानं for ofमिवात्मानं Ty only हो add Mt, T1, T2 अहो add Mg only. 6 तथास्तु for एवमस्तु Mt, Mg, T1, Tg | (corr fi अच्छरियं) Cu अच्छरिअं K, W, मन्ये विद्या om Md only I, अञ्चरि E अच्चरि २ Md अच२ T1 देवताः मन्त्रयन्ति अहो आश्यर्यम् add देवदा I देवदा Md, Mt, Mg देवताओ K देवताओ ' corr to देवदाओ Cu देवताओ वि T1, Tg देवदाओ cett. 9 7 मंत्ति I मंतेति K, Ig मंतेंति Md, I1 Mt, Mg मत्तेति Bo मतेदि E, Sc, Cu (corr fr मंन्तेति) मिस्तयंति मंत्तेदि w 8 अहो om. T1, T2 only. chāyā, Sc 10 नेपथ्ये om Mg only 11 भगवते E ( + Mt, Mg) 12 oत्पुष्पैo corr to ●त्पुण्यै • W भवन्तो Md भगवन्तो cett. 13 स्वस्वं Bo स्वस्व E स्वयं W स्वं स्वं cett 14 16 यत्र for यात Ty only. 15 आचार्यo for आर्य only • दन्तरिता Cori to दवरिता Cu • दन्तर्हिता T1 T दन्तरिता cett 17 तान्यपि शस्त्राणि Cu • तान्यस्त्राणि अच्छर २ 1, Bo, Sc अच्छरियं२ | cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy