________________
ACT I 42
23
विश्वा° । स्वगतम् । अस्ययमवसरो दिव्यास्त्रमङ्गलानां दानस्य । वर्तते च' माङ्गल्यो मुहूर्तः ॥ प्रकाशम् । सखे कुशध्वज । मया हि भगवतः कृशाश्वाद् गुरुचर्यवत्तैरधिगतस्य सरहस्यजम्भकप्रयोगसंहरर्णस्य दिव्यास्त्रमन्त्रपारायणस्य विद्यातत्वबीजानि " तत्प्रसादादर्थतश्च शब्दत" रामभद्रस्य सम्पूति प्रकार्श्यन्ते । ब्रह्मादयो ब्रह्महिताय तप्त्वा परः सहस्राः शरदस्तपांसि । एतान्यपश्यन् गुरवः पुराणाः
स्वान्येव तेजांसि तपोमयानि ॥ ४२ ॥ । अनुगृहीतं रघुकुलम्
राजा
च्म । दिष्ट्या देवदुन्दुभिध्वनिः पुष्पवृष्टिश्च ॥ राक्षः । आः” । दिवौकसोऽपि राजविरुद्धमनुमोदन्ते ॥
5
10
1 अयमवK यस्त्वयमव० T अस्त्वयमनव T, अस्थायमव° cett
2 नादस्य Bo only
चom Ty only.
4 माङ्ग Cu, K, E, T1, T2 मङ्ग० cett 5 भवतः corr to भगवतः w
3
6 सरहस्यस्य Mt, Tg रहस्यस्य T, सरहस्य om Ma, Mg सरहस्य cett
7
° जृम्भक° E, W, Sc, Mt
'जम्भगस्त्र
• जम्भक cett
T2
9
• मङ्गल • for °मन्त्र T only 10 विद्या अधीता: for विद्यालय जानि Mt only.
11 एता: add Mt only.
12
संहारस्य W, Sc, T1, Tg संहरस्य Se दर्शन I1, I2, Md, T1. Ig संहरणस्य cett
20
गुरव: Ou, K, Mt, T1, T2
तत् changed to मत् Sc
T2 तत् cett
18 दर्थतः T1, Tg °दर्थतच cott
14
शब्दात्मना च T1, Tg शब्दतच cett लब्धात्मना add Mt only
प्रकाश्यन्ते K, E, W प्रकाश्यन्ती Ou प्रकाशन्ते Sc, Ig प्रकाशन्तां I1, Bo, Ma, T1. 17 सहस्रं Me, Mg, T1, T2 ° सहस्राः cett
18
शरदरत° E शरदत● changed to शरदः तo So शरदा त° Mg शरदस्त° cott • पश्यन् Ou, E, K, Bo, W •दर्शन underlined in text, and along margin,
19
मत् Mt, T1,
15
16
cett.
21
राम: for राजा Tg only श्रः by rev om. Md, Mt, Mg
cett
22
along margin, Ou
आT
मुनयः
आः आह Tg आः
23
● मनुतिष्ठन्ति for "मनुमोदन्ते Mt only.