________________
5
10
प्रविश्य राचसः ॥12
मातामहेन प्रतिषिध्यमानः स्वयंङ्ग्रहान्माल्यवता दशास्यः । अयोनिजां राजसुतां वरीतुं
मां प्राहिणोन्मैथिल राजधानीम् ॥२८॥
दृष्टश्च तच यजमानः स राजा । तद्वचनात् कौशिककुशध्वजा
वनुसृतोऽस्मि ॥
S
इति परिक्रामति ॥
ACT I 28
वहा° cett
रामलक्ष्मणौ। सीतोर्मिले प्रति यथासङ्ख्यम् । आत्मगतम् । तत् किमियममृतवर्तिरिव' चक्षुराप्याययति ॥
9
सीतोर्मिले । तथैव तौ प्रति । किं "ति सज्जैइ इमस्सि लोअणान्दे मे" दिट्ठी ॥ 148
1 राक्षसः add Cu, E, K only राक्षसः, but intended to omit, T1.
2
स्वगतम् add. Md only
8 स्वयङ्गृहा°E स्वयंवरा° Mt स्वय
राक्ष°। उपसृत्य दृष्ट्वा” च । इयं साद्भुताकृतिः सीता । स्थाने देवस्य यनैः ।" ऋषे नमस्ते । "अयनामयं राज्ञः ॥
4 ofथिलीं o w •थिल cett
5
जरठ: T1 only ● •मन्ति Bo •मति cett
7
यजम: cett ( + T2)
यथासङ्ख्यम् cett ( + T2)
Had
8 आगतं Ou आत्मगतं cett
यथासुखम् T यथासङ्ख्यम् om E.
15
-
9 मे add Mt, To only 10 कि त्ति I1, Ou, Sc कि ति W, Md, T1 किं त्ति Bo किं ति Mt किर्त्ति I, न्हिं त E få fak få få om Mg 11 मज्जर E
मज्जदि To To
cett,
cett
12 इमप्रिं I1, K, I, इमोभ्यि हमिस्सिं T1, T2 इमस्सिं cott.
13
लोअणाणदिनी E लोणन्दिणि W, Sc लोणन्दि, लोचणाणन्दे
उपसृत्य cett
दृष्ट्वा K, Mt दृष्ट्वा च om. Cu, T1, T2 Read दुष्ट्वा च cett
17 पत्नी W, Sc, I2
यत्नः cett
18 तौ प्रति add Bo प्रकाशम् add. Mt only.
19 विश्वro add Md, Mt विश्वा । विहस्य सज्ज | add Mg विजप्यनामयं for अप्यनामयं E.
•
As text, cett.
14 मे om Eonly
148 किमिति सज्जत्य मिल्लोकनन्दिनि मे दृष्टि: add chāyā, Se
15 उपेत्य Mt
16