SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ACT I 22-24 11 11 राजा। भगवन'। को वामनुगतावेतौ क्षत्रियब्रह्मचारिणौ। प्रतापविक्रमौ धर्म पुरस्कृत्योहताविव ॥२२॥ विश्वा । रामलक्ष्मणौ दाशरथी॥ कुमा। सविनयमुपसत्य। गुरो अभिवादयावहे ॥ राजाः। दिष्ट्या महाराजदशरथप्रसूतिर्दश्यते । परिष्वज्य । नान्यत्र राघवाइंशान प्रसूतिर्वासयोः क्षमा। दुग्धार्णवादृते जन्म चन्द्रकौस्तुभयोः कुतः ॥२३॥ श्रुतपूर्व ह्येतदस्माभिः कर्णामृतम् । प्राप्ताः कृच्छ्रादृष्यशृङ्गोपचारैः पुण्यश्रीकाः कोसलेन्द्रेण पुत्राः । ये दीप्तस्य श्रेयसः पारकामाश चत्वारोऽपि ब्रह्मचर्य चरन्ति ॥२४॥ ___10 1 भगवन् om. K भगवन् by nevisor, | रथस्य प्र° K रथप्र• cett. Cu भगवन cett 9 वजत E वन्य cett. २ गतौ वीरौ Tr, T, गतावतौ 10 तो add. Mt only. cett. 11 दृष्य. K, Cu, E, w, Se, I, Md णाविमौ र णो cette दृश्य 11, Bo, Mt, Mg, TH * सविनयम om. E only. 12 कोसलेन्द्रेण I, Mt, T, कौशलेन्द्रण चरणौ add Mt only. 0u कोशलेन्द्रण Bo कौसलेद्रण E कोदये T °दये changed to °दयावहे | शलेन्द्रण W, Se, I, Md कोसलेन्द्रख Mg by revisor, Ou o atore cett (+T2) को लेन्द्रेण K 18 दीर्घस्य Mt दीप्तस्य cett TTT by revisor along margin, | 14 पुत्रकामा Mg पारकामा cett. Ou
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy