SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ACT I 18 राजा। यद्येवमवतरामो रथात् । कन्याभ्यां सहावतीर्य। सूत उच्यन्तां सैनिकाः न कश्चिदाश्रमाभ्यर्णभूमयः क्रम्यन्तामिति ॥ .. सूतः। यथाज्ञापयसि ॥ इति निष्क्रान्तः। ततः प्रविशति विश्वामित्रो रामलक्ष्मणौ च । 5 विश्वा । स्वगतम्। रक्षोनानि च मङ्गलानि सुदिने कल्प्यानि दारक्रिया वैदेह्याश्च रघूहहस्य कुशलैदीक्षाप्रवेशश्च नः । आस्थायानि च तनि तानि जगती क्षेमार्य रामात्मनो दैत्यारेश्वरिताहुँतान्यथ खलु व्ययाः प्रमोदामहे ॥१३॥ 10 सन्दिष्टं च मैथिलस्य राजरस्माभिराचार इति यजमानो 1 यावद. T, यद्येवम० cett ( + T.) | E कत्यानि I, कल्पानि changed to ' समव : सहाव• cett ( + TI) कल्प्यानि with penal, Se कल्प्यानि cett. सूतः Cu सूत२ Sc सूत cett ( + Ti) | 12 च कुले Mg, Th,T, कुशलैर् cett ( + Md) 4 उच्यन्तां changed to उच्यता Cu | 18 आस्थेयानि Mt, Mg, T], Ta अस्थाउच्यतां Bo उच्चन्तां cett [( + Md, T2) प्यानि changed to आस्थाप्यानि w अस्था केनचि० Mt, Mg, T. कैश्चि° cett | प्यानि I, प्रस्थाप्यानि Md आस्थाप्यानि 8 °मारण्य E °माभ्यर्ण• cett (+ TH) | cett धामितव्या इति Mt कमितव्या इति 14 Wrongly om arfa Bo gafar Mg, Th परिक्रामइतव्या इति T. क्रम्य- | changed to च तानि२ 0u_As text, cett alfafa cett. ( + Md) _15 जगती• w, Se, I, जगतं Bo जगतां ___यथाज्ञापयति ॥ यदाज्ञापयति E, | cett T. यथादिशसि Mt यदाज्ञापयत्यायु- | 18 wrongly चिप्ताय Bo only ष्मान T, यथाज्ञापयसि cett. ( + Md) | 17 ताभ्युता E °ताद्भुता ceth ga: add Mg only 18 व्यग्रां Ma व्यग्राः cett (+ Mt, Mg) 10 सु० Ma. Wrongly omits च मङ्गलानि | 19 प्रकाशं add Mt, Tr, T, only Bo च cett (+ Mt, Mg) 20 राजर्षेथिलस TI, Tमैथिलस्य 1 कल्यानि Cu कल्प्यनि Bo कल्प्याणि | राजर्षेर् cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy