SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ *305 10 VARIANTS IN ACT VII हृद्यानद्यप्रभृति भुवि नः कल्पयिष्यन्ति हन्त क्षोणीदेवा मुदितमनसः सर्वतो यज्ञभागान। राज्ञां योग्यस्त्वमपि बहुभी राजसूयाश्वमेधै रिष्ट्वा यः समधिगमय स्फारमानन्दमस्मान् ॥१६॥ 5 दश । वत्स रामभद्र। त्वया लोककवीरेण धर्मनिष्ठेन धीमता। नरो मम समो नास्ति न भूतो न भविष्यति ॥१७॥ एकस्तावत्तवारण्यवासमूलः शोक एतावन्तं कालमवस्थितः । इदानीमहं तमानन्दमनुभवामि। तवारण्ये वासान मम हृदि महाशोकविकले न किञ्चित् स्वारस्खं त्रिदशपदलभिऽप्यलभत । वयि प्रत्यावृत्ते पुनरिह महानन्दभरिते न धत्ते भूमानं मम मनसि निःश्रेयसमपि ॥१८॥ - इतःपरमिष्टतमैरिष्टापूर्तरिक्ष्वाकुवंशजानामस्माकं शाश्वतं पदं परिकल्पय । वय' 15 श्रेयःसन्तानसिद्धिमाशास्महे । शारदः सुग्रीवागदप्रमुखान् यथोचितं सम्भाव्य प्रजारक्षणमवलम्बख। आदित्यैरभिरूपधारितमहीभारैरुदारपै राविर्भूतगुणानुभावगुरुभिर्धर्मेण गुप्ताः प्रजाः। आप्तरात्महितावधारणचणैरारब्धनिवाहकै रादिष्टेन पथानुपालय महीमाचक्रवालाचलम् ॥१९॥ वसिष्ठविश्वामित्रौ विना न किञ्चिदपि त्वया मन्त्रयितव्यम्। वसिष्ठारन्धतीजाने विश्वामित्र महामुने। युवामशेषकार्येषु युक्तौ स्थातामतन्द्रितौ ॥२०॥ वसिष्ठविश्वामित्रौ। अनुगृहीतौ स्वः॥ 26 महेश्वरः। सर्वे भवन्त दहेव नित्योत्सवाः सन्तु । वयं च खं स्वं स्थानं प्रविशामः ॥ निष्क्रान्ता महेश्वरादयः॥. रामादयः सर्वे यथोचितमुपविशन्ति ॥ 1 एकतस्तावत्त्वदीयारण्य A " "मूलशोकः A इदानीं महान्तमा A + वासे A लाभो A. शश्वतं Mr शाश्वतं A ' च भवतः add A 8 यत् add A. वशिMr वसि A. 10 महेश्वरः। तयोरभिमुखो भूत्वा add A. 11 तौ for वसिष्ठविश्वामित्रौ A 12 इति add A. 4 2780
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy