SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ 5 300 VARIANTS IN ACT VI कतिचित् पदानि गत्वा समन्तादवलोक्य । हन्त भोः । कतिपयदिवसैरस्मिन् प्रदेशे गर्नतां वानरेन्द्राणामट्टहासर्दिशो विदिशश्च विदारयिष्यन्ति । बिभ्यद्भूपरिरम्भकोणपवधूनिर्भिन्नगर्भिक__ भ्रशोनावितभीमभांगगरिमन्युजूतदभोजयः। यसप्रेषकदुद्भवप्रविलयप्रारम्भसम्भावित स्वर्गीकः प्रतिलम्भसम्भृततमः सम्भारजम्भारयः ॥१७॥ इदं च ते लङ्काकिष्किन्धयोरन्तरालं निशाचरशवैरलङ्करिष्यते । उद्भूतप्रतिभूपभूमिविभुताविभ्रंशद्भावना माविधनवदीयनिर्भरभुजासंरम्भसम्भावितम्। उयझेरवभारभावितभवनभङ्गभङ्गीमिलअमीरोनटभूरि लारगर्भ धनुः ॥१८॥ इति निष्क्रान्ताः सर्वे ॥ ॥ षष्ठोऽङ्कः॥ ततः प्रविशत्याकाशयानेन प्रहृष्ट इन्द्रो दशरथश्च ॥ ____ 15 इन्द्रः । महाराज चिरात परिपूर्णोऽयमस्मन्मनोरथः । अयं तवात्मजो महात्मा" रामभद्रः। हत्या हन्त दशाननं सतनयं सभ्रातरं सान्वयं हित्वा स्त्रैणमहो निहत्य तरसा सर्व च सेनागणम्। दत्वा तत्र विभीषणाय नमते लङ्काधिराज्यश्रिय तत्त्वाख्यायिनि जातवेदसि ततः सीतां प्रियामादित ॥१॥ दशरथः। अहो भगवता हव्यवाहनेन महान प्रसादः प्रदर्शितः यदात्मानं प्रविष्टामपि तदवस्थामेव सीतामढूनादाय "सुग्रीवादिसमक्षं सुपर गदालविद्य रामाय समर्पितवान् । 20 रसिकौ A. भाव. A. न्यग्भूत A. + दमोलयः A. । स्वभौगप्रति. A. । यति A. सम्भार A. रणितंप्रा. Mr रणितमा A. " मस्माक मनो• A 10 किल add A. 11 महात्मा om. A. 11 रामचन्द्रः A. 13 अन्धो M. अहो A " सुग्रीवसम° A. 15 समापित Mr समर्पित
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy