SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ VARIANTS IN ACT VI सनकर्शितस्य सुग्रीवस्य समाश्वासनाय तत्रैवास्ताम् । अहं तु सुग्रीवभृत्यैः कतिपयैवानरैः परिचर्यमाण ऋष्यमूके वत्स्यामि । मया खल्वयोध्यायां प्रतिज्ञातं चतुर्दश वर्षाणि • नगरप्रवेशं न करिष्यामीति वृष्टिकाले मासचतुष्टये व्यतीते बहु कार्यमभिवर्तनीयम् ॥ लक्ष्मणः । यदाज्ञापयत्यार्यः । सुग्रीवस्य राज्यनन्तरमेव त्वत्समीपमागमिष्यामि' । 5 तावत्पर्यन्तमिमे वार्नराः परिचरन्तु । सीतावियोगदुःखितस्य तव समाश्वासनाय ऋष्यमूकगुहायामवस्थापितं सीताभरणमर्पयिष्यामि । पूर्वेद्युस्त्वदागमनसम्भ्रमेण त्वदुपचारर्व्यावृत्तैरेतैः त्वया च सुहृत्समागमैनसन्तोषातिशयेन तत्कथालापविनोदव्ययतया च विस्मृतं तत् " ॥ निष्क्रान्ता लक्ष्मणादयः ॥ रामः । परिक्रम्यावलोक्य च । अयमसावृष्यमूकः । आरोहणं नाटयित्वोपविश्य । "अहं तावत् कृत्स्नं निशिचरपतेः पौरुषबल हठाक्रान्ते मित्रे प्लवगकुलमुख्ये विनिहते । 16 "कदा भस्मीकुर्यामहमहह" लङ्कामविकल कदापि क्रव्यादा " जगति --19 नष्टा मम रुषा ॥ ६ ॥ मायामात्रमितः परं तस्य बलम् " तत्प्रतीकाराय कश्चिदुपायश्चिन्तनीयः । पुरोऽव15 लोक्य" । कि" अद्भुतं ज्योतिरितोमुखमभिवर्तते । सम्यग् विलोक्य" । अहो भगवा 21 1 नगस्त्यः सम्प्राप्तः ॥ 10 20 अगस्त्यः 1 2 यां A 4 कार्य निर्वर्त A. • राज्याभिषेकानन्तर° A G 7 ततः प्रविशत्यगस्त्यः ॥ 24 । श्रद्यैवास्मत्सुहृदा विश्वामित्रेण सन्दिष्टम् । “ यन्मयाधिष्ठितं यत्नाद् यातुधानवधादिकम् । जगन्मङ्गलकामेन रामस्य चरिताद्भुतम् ॥ ७ ॥ भृत्यः A ऋश्य० Mr ऋष्य० 1. खल्वधोस्याधां Ma खलु मिथिला 8 17 a सकाशमहमा A सु add Mi वनचराः A 9 ऋय० Mr ऋष्य A 10 भरणजालं च समर्पयिष्यन्ति A. 11 व्यापृतै° A 12 •गम° for oगमन० A. 13 एतत् A • वृश्य • I हन्त A 10 हस्तौ निपीड्य A 17 14 15 17 a • महत Mr • महह A कदादि M1 कथापि A 18 दूति add A 19 • वृष्यo A Mi has a lacuna, A has none 20 अवशिष्टं adl A 21 सविस्मयं add A. 22 एतत् add A. 23 विभाव्य A. 24 अगस्त्यः om Mr 295
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy