SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 291 VARIANTS IN ACT V ____291 अपि च। दृप्यज्जम्भारिडिम्भप्रहरणगिरिषु स्फूर्जदुज्जृम्भिदीव्य-1 हम्भोलिपर्धिनीभिर्गुरुषु मदिषुभिर्मीममभ्यागतेषु । तद्धाटीभमभूभृद्बहदुपलदृढाघातविध्यण्डभङ्ग __ स्फायनाङ्कारहेतुर्भवतु मम भुजास्तम्भगम्भीरसारः ॥५६॥ किन्तु पुनश्च पूर्वबुद्ध्या वालिनः सभामवैमुख्यं कदाचित् सम्भाव्यत इति पयर्याकुलं मे हृदयम् । भवतु सर्व द्रक्ष्यामः ॥ इति निष्क्रान्ताः सर्वे ॥ ॥ पञ्चमोऽङ्कः॥ ततः प्रविशति सम्पातिनीम वानरः ॥ 'सम्पातिः । अङ्गदेन वानरराजसूनुना प्रेषितोऽस्मि । “सम्पाते वालिनः प्लवङ्गमाधीशस्य वृत्तान्तो न विज्ञायते । तदन्वेषणाय दिशि प्रस्थिता" वानराः । त्वं च 1 ऋष्यमूकं गत्वा विचारय” इति । तत्र च सुग्रीवविभीषणाभ्या सह कृतसख्यो रामभद्रस्तिष्ठति । तत्रैवायं वृत्तान्तो विदितः स्यात् । अग्रतोऽवलोक्य । अयं हनूमानित 15 एवाभिवर्तते । यावदेनं पृच्छामि ॥ ततः प्रविशति हनूमान् ॥ Bहनूमान। आदिष्टोऽस्मि महात्मना रामभद्रेण । “भो हनूमन् । वालिनं गवेषयितु सुग्रीवविभीषणौ प्रस्थितौ । अहं च लक्ष्मणेन सह" तत्रान्वेष्टुं गच्छामि । त्वं च किष्किन्धासमीपं गत्वा विचारय” इति । क्व वाली मया द्रष्टव्यः । न केवलमिदं रामकार्यम् । 20 यतो महाराजसुग्रीवोऽपि धातुर्यशोनाशसम्भावनया धातरं युद्धार्थमानेतुं समन्ताद 1 "विद्यु० for °दीव्य A 10 दिशि add A 2 oभ्याहतेषु A 11 प्लवङ्गमाः प्रस्थापिताः fon प्रस्थिता ३ विन्ध्याण्ड A वानराःA * भुजख. A 12 ऋश्य Mr ऋष्य A 'पुनश्च om A 19 गत्वा om Mr. 6 च्यामि A. 14 रामस्ति A सम्पातिः om Mr 18 हनूमान् om A प्रेक्षितो Mr प्रेषितो A 19 °चन्द्रेण for भद्रेण A 11 तत्र add. A Mr adds YT which it afterwards stukes out 18 धातृयशो A U 2
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy