SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 288 अयमेव ऋजुमार्गो निष्कलङ्कश्च । वानरा राक्षसाश्च यथा तथा वा जानन्तु । पुनर्विमृश्य । सविषादम् । लोकप्रसिद्धं वालिरावणयोः सख्यं रामो जानाति । अद्यतनं 5 च मां प्रति माल्यवतः प्रार्थनं समीपागतस्य रामस्य कर्णपथं गतं स्यात् । तथा च रावणसौहृदपरित्यागिनं मित्रद्रोहिणं महापापिनं मत्वा न मामङ्गीकुर्यात् । कदाचित् समये प्राप्ते रावणमिव मामप्ययं परित्यजेदिति एक्टिव' बुद्धिश्च तस्य स्यात् । अतो दुर्घटं तेन सख्यम् । 'ताटस्थावलम्बने च रामस्य मयि मित्रद्रोहशङ्का तदवस्यैव । महात्मनश्च तस्यावश्यमभिनीतेन मया भवितव्यम् । का गतिः । सम्यगधिचिन्त्य । पूर्वचिन्तितं 10 बलसाध्यपरीचाव्याजेन समानबलेन सम्प्रहार इति प्रतिज्ञापरिपालनधर्मः ' येन मयि रामस्य मित्रद्रोहशङ्का न स्यात् । यतः सर्वापेक्षया सत्यप्रतिचता बलवती । अत एव शादिभिः प्रतिरोधेन चण्डालदास्यादिकमप्याचरितम् । न " चेदेवमवमानहेतुतया रामस्य प्रकोपहेतुः । महाप्रभावस्य 12 मादृशे कियानवमानः । किञ्च महत्स्वेवापराधेषु महात्मना प्रकोपः । अतो मादृशानां वाङ्मात्रेण कोपं न करिष्यति । 15 तस्मात् तेनैव व्याजेन सङ्ग्रामः परिहरणीयः । 9 निःसीमं " निरयानुबन्धि च निराकुर्यामहं " सौहृदं निःशेषाश्च नि निजपदानुश्यन्तु नश्यन्तु वा । मन्दी माल्यवता विमोहितमना मन्दोदरीवल्लभः किं कुर्मो मतिविभ्रमादिह महावीरेण वैरायते ॥ ५२ ॥ 17 अयं च रामः सम्भाषणयोग्यं " स्वल्पान्तराखं " प्राप्तः । रामं प्रति । स्वागतं महावीरस्य ॥ 20 1 " प्रोत्साहनं A, " समीपगतस्य A वानरराक्षसाच A 4 मामयं 4. B 8 VARIANTS IN ACT V सान्त्वनैरभिसम्पूज्य सन्त्यज्यानुचितं वचः । सौजन्यसिन्धुनानेन सख्यमेव समञ्जसम् ॥ ५१॥ ०नीया च A. •परीचाव्यावेन तदीयहृदयदूर भूतस्यैहिकामुष्मिकप्रसङ्गी दूरत एव । अततदपेचया साव प्रत्यायनप्रार्थनमेव गरीयः । न चासिन पचे रामखानाश्वासप्रसङ्गः • इतकार्यविरुद्धं. For तारख (1.1x below) A reads : 7 " 10 =22 222 = 11 12 'चेदवमा A. तस्य add A. " मादृशैः A 1* निःसारं A 15 .13 इति add A येन मयि . • न स्यात् om A तथा for अत A. 17 • प्रतिज्ञानु A. · कुर्यामिदं A 10 योग्य: A. सम्प्राप्तः A,
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy