SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ APPENDIX B After V. 46 the Mysore MS. (hereafter called Mr) has a text which differs entirely both from the original and from the Kaśmir MS (called K) This new text corresponds with the one to be found in the edition of the play edited 5 by Ratnam Aiyer (hereafter called A), Bombay, 1901. I have collated Mr with the printed text, the variae lectiones of which I have given in foot-notes. The MS reads: 1"अवश्थं च श्रेयखिना भवितव्यम्। यशःसन्तानो मे विशदशरदिन्दुद्युतिनिभ___10 प्रकाशो विश्वान्तर्विलसति दिगन्ते विस्मरः । वयाणा लोकानामधिपतिरजय्यो जनयिता ततः श्रेयोमूलं सुजनचरितं मेऽभिरुचितम् ॥४७॥ अनतिक्रमणीयं च सुहत्कार्यम् । तदेवमुभयतःपाशेन रज्वा बद्धः सम्प्रमुग्धोऽसि । "इति सविचारं परिक्रम्य रामं दृष्ट्वा । अहो अचिन्त्याब्रुतमहिमानुभावमप्रतिहतानन्द15 शक्तिकमप्राकृतमिदं किमपि ज्योतिः । अपि च । मन्ये पौराणिकेष्वप्रसर्ग प्रकरणेषु प्रख्याताः । सत्यमेतद्वे" खल्वेतस्यैव तेजोलेशविलासरूपाणि नान्यस्य । अत्युग्रोदनवेलद्धगधगितजगद्दाहरौद्राधिकार क्रोडकल्पान्तकालज्वलनविलसदुद्दण्डचण्डायितानि । संवतारम्भसर्वप्लवनयनमहावग्रहव्यग्रधर्म्य प्राग्भारोदारघोरस्खलदुमिहिरोलज्जृम्भितांनि ॥४८॥ 20 1 See 'Bibliography'. ** Continuation of Vāli's speech A adds मया. Mr does not number verses + सुहादाक्यम् A. सम्मुग्धो A. इति om. A. ' अवलोक्य for दृष्ट्वा A. मना for नन्द A. केषु प्रसङ्गप्रकरणेषु A 10 प्रख्यातम् A. 11 सत्यमेतस्यैव A 12 °वल्गद्धग. A 13 °दुद्दाम A. 14 °महाव्यग्रहव्यग्रहोघ. A. 16 रोद्दाम 16 ज्वलदु A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy