SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ PART IV APPENDIX A After giving in full the text of V. 46, as given on p. 143 of Part II, K notes एतावद भवभूतः। अग्रे कविनायकविनायकभट्रैरपूरि॥, whereafter it adds a different 5 text for the last few syllables of the third foot and for the whole of the fourth foot (V. 46) . . . . . . नविदितं किन्तु क्रूरतयानया स्फुटतर क्रव्यादसख्यं मया ॥४६॥' It then proceeds 10 1 सानुशयम् । अहह। मार्तण्डान्वयमण्डलैकतिलके बालेऽप्यचिन्त्यस्फुर लोकातीतगुणप्रथिन्नि किमपि प्रव्यक्तशौर्याकृती। धर्मनार दुर्मदान्तकरणे पापं व्यवस्य कथं पापः सम्प्रति विप्रतीपचरितः स्वामिष्टसिद्धःपदम् ॥४७॥" 15 सविमर्शम् तदनेन प्रबन्धनासन्मैत्रीमहीरुहः फलेग्रहिरिति मन्ये । गीतं च पुराविनिः। विद्वेषादपि सजिन वरं दुष्टैस्सह प्रीतिः। चन्दनवृक्षच्छेदादपि विषवृक्षस्य लालना विषमा ॥४८॥ सस्फुरणोत्सुम् । रामं निर्वर्ण्य । अहो वीराङ्करस्थान्यैव मुद्रा । तथा हि। दृढा मुष्टिः सज्जीकरणवकरालेऽपि धनुषि स्थिरा दृष्टिर्दुश्चरितचपलवर्मण्यपि मयि । करष्टङ्कारातिप्रगुणगुणसंस्कारचतुरः प्रसन्नो विश्वास्थः सुखयति तथाप्येष महिमा ॥४९॥" १४८K. According to K, No 80 I have, which was sent back to India without my however, corrected these numbers to bring knowledge them into uniformity with those in the ____19 Continuation of Vali's speech rest of the text So I have also corrected the spellings, with the same object in 3 O K View I have, however, purposely re ४९ K. frained from any emendations till after the revision of the collations of the MS. BI No.40 .
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy