SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 204 ACT VII 27 नवालोकनिरस्लमोहतमसामध्यात्मविद्याजुषां यत्र ब्रह्मविदां निसर्गमधुरं जागर्ति सौम्यं महः ॥२७॥ लक्ष्म । आर्य कथमेते भुवां परिसराः संस्तुतपूर्वा इवान्यविषयमाहित्वं न क्षमन्ते चक्षुषोः ॥ 5 रामः । निरूप्य । सस्मरणावगम् । वत्स ता एवैता गुरूणां कौशिकपादानां सञ्चरणेन पवित्रितपर्यन्तास्तपोवनभूमयः । यत्र तु तत्रभवतो याज्ञवल्क्यान्तेवासिनो द्वितीयेन विदेहाधिपतिना सह तत् तत् संलापामृतप्रमोदमनुभवतां गुरूणां लालनी याभ्यामावाभ्यां बाल्योचितमुललितम् ॥ 10 सीता । स्वगतम् । कणि?तादो नि" सुणीअदि ॥ इति परितः सस्पृहमालोकते ॥ रामः। लङ्केश्वर नोचितमिदानी गुरुचरणपङ्कजरजःपविचितेषु परिसरेषु विमानाधिरोहणम् ॥ नेपथ्ये । भो भो रामलक्षणौ । स भगवान कृशाश्वान्तेवासी 15 वां समाज्ञापयति ॥ उभौ । विमानाधिदेवतामिङ्गितेन "संस्तम्भाय नियुज्य । अवहितौ स्वः ॥ margin, W. 1 विधं for "मधुर E only 12 सुणीयदि B सुणीअदि cett * 'Himalaya' added by rev. along | 13 °लोकते B, E, K, I, लोक्यते cour to लोकते w °लोक्यते Sc. 2a oqft Cata B ogatarelo cett 14 To: om. W, Sc, I, only * Adds 'Tapovana' along margin, | | 15 परिसरेषु om. E only. 18 * भवतो B, E, K भवता W, Sc, I 16 भो E 'सह om. B only भोः cett. • Om. one ad E, W, Sc only. 11 संस्तम्भाय B, E स्तम्भाय cett. ' भवता B भवतां cett. 18 स्वः B, E, K, Se, I, स्तः w. 8 लालनीयाभ्याम् om. E only. Appears to take vafeat : as a part ' कहं add. E, W, Sc, I, only. of stage-direction , for, unlike all other 10 तादो add. E only MSS joins faryze and waferit in Sandhu 11 त्ति B, K, I, ति E, W, Sc. and reads नियुज्यांताती w.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy