SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 200 ___ACT VII 20-21 निरूप्य। किमन्यादशीव गतिरस्य विमानराजस्य ॥ विभी। देव अत्युच्चैः किलायं सह्यः सानुमान । 'एनमतिक्रम्य गम्यते किलायर्यावर्तः। तदतिक्रमणायेदमपि मध्यमलोकसान्निध्यं किञ्चिदुकति ॥ । लक्ष्म । द्रष्टव्यः किलोतमपुरुषमध्यमपदलाञ्छितो "लोकः॥ सर्वे "उच्चैर्गतिवेगं निरूपयन्ति ॥ रामः । निरूप्य । सविस्मयम्। ___ यः पूर्वेषां नः कुलस्य प्रतिष्ठा देवः साक्षादेष धाम्नां निधानम्। वय्याः सारः कोऽपि मूर्ती विवस्वान प्रत्यासन्नः पुष्पकारोहणेन ॥२१॥ सर्वे कपोतकेन प्रणमन्ति ॥ सीता । उच्चैर्निरूप्य । "अम्मो कहं दिणम्मि वि ताराचक्कं विध एदं दीसदि ॥ 10 1 दृशी चE दृशीव cett ° मध्यम om. here, w, Se ouly २ उच्चैः B अत्युच्चैः cett 10 मध्यम add here, w, Se only. 3 ' Sahya mountain' added along mar- | 11 अत्युच्चै र उच्चैः cetta gin by rev., W. 12 रूप K निरूप० cett * तद् add. B only 13 यः पूर्वेषामन्वयस्य B यः पूर्वेषां नः गंस्यते B गखते I, गम्यते cett कु लस्य K, E, Sc, I, Text as in K, but Orig. faretto faafa, but faafa Et added along margin, prob. meant as is meant to be omitted, B किलार्यावर्तः | av.l for नः W. cett. "Aryavartta' added along margin " देव B, E देवः K, W, Sc, Ip. by rev., W. 18 रोह. B, E, K, Sc रोप० W, I, 'दुह्यति for "दुज्झति E. 16 कपो° B, E, K, I, कापो. w, Sc मुटबचात्म changed to द्रष्टव्य । ॥ विस्मयं ada. E only. एवोत्तम. B द्रष्टव्यः किलोत्तम. cetta | 13 °चक्रं B °चक्कं cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy