SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 188 ACT VII 1 सि । देहि मे पडिवअणम् । परितो विलोक्य । कहं को वि ण 'मन्तेदि । ऊर्ध्वमवलोक्य । हा दुटुदेवंदुविलसि कोस एवं' परिणदं सि । अहवा को एत्थ भवदी उवालम्भो । अतणो एव दुचरिदं एदं। विपरिणमेदि॥ इति सानुक्रोशं रोदिति ॥ ततः प्रविशत्यलका ॥ अलका। अहो कथमस्य रक्षःपतेरपूर्वः कोऽययं दशापरिपाकः। यदेतावानपि रक्षःसर्गः क्षणेनैव विभीषणमाचशेषः संवृतः । शब्दश्रवणं नाटयित्वा । परिक्रम्य । कथं कनीयसी मे भगिनी प्रत्ययभर्तृ विरहव्यथाविधुरा क्रन्दन्ती लङ्का । उपसृत्य । भगिनि समाश्वसिहि 10 समाश्वसिहि ॥ लङ्का। विभाव्य। कहं वहिणिआ मे अला " ॥ अल। 18 भगिनि समाश्वसिहि समाश्वसिहि । एवं किलेयं लोकयाचा ॥ 1 °वयणं B °वअणं cetta 11 एदं om. E only. 2 तोऽवलोक्य E तो विलोक्य cett. | 12 °णमदिE °णमेदि cett. 8 T W T E T cett. 13 परी• K परि° cett + मन्तेदि K, W, Sc, I मन्तदिE 14 रक्षसःसर्गः B रक्षासर्गः cett मन्तेहि B. 15 समाश्वसिहि K once only. 5 देव B "देव. K, w, Se, I, 18 मह B मे cett. देव. om. E "दुविलस कीय B दुव्वलसित्र कीस 17 अलया B, E अलआ cett K, W, Sc, I, विलास कीस E. 18 भगिनि समाश्वसिहि समाश्वसिहि ' एवं B, K, Sc, I एवं E एच corr om. E. to एवं w. 19 समाश्वसिहि समाश्वसिहि B समाभवदो om E only श्वसिमि समाश्वसिमि w समाखासि समाअब्ब: एब cett. खासि I, समास्वमि समाखमि Sc 10 दुच्चिदं । दुचरिदं cett. समाश्वसिहि र.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy