SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 185 ACT VI 60—62 सविमर्शम् । एवं किलेयं पाञ्चभौतिको सृष्टिः। त्रैलोक्यमयपर्याप्नं रक्षसां स्थातुमयदः । येषां ते केवलं भूमौ विलिल्युः पञ्चतां गताः ॥६॥ वास । गन्धर्वराज पश्य विस्मयनीयविप्रलम्भौ किलामू रा5 वणरावणी । यतः। एताभ्यां राघवाभ्यां सकुतुकमिषुभिश्छिद्यमानेषु मूर्ध स्वेकस्यैकोऽयनन्तः किमु सदृशगुणो वर्णनीयः परस्य । एतत्सम्पश्यतोरयतिचिरमनयोः कोऽप्यचिन्यः प्रभावो 'यत्रोत्साहो न धैर्य विरमति न शिरश्छेदतः पत्रिणोऽपि 10 ॥६१॥ नेपथ्ये । भो भो रामभद्र किमद्यायुपेक्षसे "दुर्वृत्तमेनं कथं चैकक्रियासाध्यमेतावन्तमर्थम्" । "अवधास्व तावत् । भवान सीतां लोकस्त्रिभुवनगतः प्रीतिमुचितां ___ कनीयान पौलस्त्यः पुरममरतां स्वां पुनरयम् । 15 किमत्रान्यत् साक्षात्कृतपरमतस्लो मुनिगणः प्रसादपोन्मीलन्मुदि मनसि शान्निं च लभताम् ॥६२॥ लिल्युः पञ्चवतां K विलिस्युः पञ्चतां | 10 भो भो ... कनीयान् (. 14 below) पश्य२E पश्य cett. [cett | ३ रावणरावणी B, E, K रामरावणौ ॥ भो B, E भोः w, Se, I. w, sc रावण I 12 दुर्वत . . . तावत् (next 1) here __ 'सदृशगुणो वर्णनीयः B, K सदृशगुणैवर्णनीयः । सरसगुणौ वर्णनीयौ w, | _13 चैकक्रिया• E वैकक्रिया• Se, I, Sc सदसगुणौ वर्णनीयः I, वै क्रिया' w. इत्थं सम्प० B एतत्सम्प० cetta " °मथ for °मर्थ E only. न्यः प्र. B, K, SC, I, 'त्यं प्र° E | 15 This stop in I, only ' यनो यत्रो cett. [अन्त्यप्रw 16 प्रवधत्स्व E अवधत्व cett. ३ वितरति : विरमति cetta Ir Here added नेपथ्याभिमुखमवलोक्य । ' छेदतः K, Sc, I, B छेदने E| दुर्वृत्तमेनं कथं चैकक्रियामाध्यमेतावन्तमर्थछेदन: corr to पछेदतः w. । मवधत्व तावत् in B | om K only. om B
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy