SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ 176 ACT VI 36-38 वास° । गन्धर्वराज एवमभियोगोडुरं द्विषन्तमभिवीक्ष्यापि निउाकम्प एव रामभद्रः । अथवोचितमेवैर्तत् । यतः न कम्पन्ते ज्यामरुति किल वाति प्रतिदिशं समुन्मूर्च्छत्साराः कुलशिखरिणः किञ्चिदपि ते । न मर्यादां तेऽपि प्रतिजहति गाम्भीर्यगरिमस्फुरार्ब्रह्माणोऽकलितमहिमानोऽम्बुनिधयः ॥ ३६ ॥ चित्र' । देवराज पश्य ' । भक्तिप्रहं कथमपि यवीयांसमुत्सृज्य चापारोपव्ययाङ्गुलिकिसलयं मेघनादक्षयाय । 'लक्ष्यीकृत्य प्रधनकुशलं सानुजं राक्षसेन्द्रं जीवां भूयो रघुपतिवृषा स्पर्शतः संस्करोति ॥ ३७ ॥ कथमेतदतिदुष्करमिव मन्ये । तथा हि । आक्रम्यैकैकमेते रजनिचरभटाः कोटिशः शस्त्रवर्षे - भीस्ववंशप्ररोहं पिदधति परितः सत्क्रियायौगपद्याः । अथवा किं नाम दुष्करम् । एतावप्युत्प्रभावावकलितमै हिमप्राभवौ युद्धभूमाविन्धाते शत्रुशस्त्रप्रविद नफल स्पष्टै बाणाभियोगौ ॥३८॥ 5 10 15 1 •मेव तत् E 2 माभाग्य • E • भेवैतत् cott. गाम्भीर्य cett द्वाह्माणी B, KI, द्वाब्रह्माणो E •द्वार्ब्रह्माणो changed to द्वाग्ब्रह्माणो Se •द्वाग्ब्रह्माणो changed to द्वारब्रह्माणो W. 4 पश्य २E only. ' लक्ष्यी' K लक्ष्मी • E, W लबी ० B, Sc, Ig. 6 स्पर्शनैः B स्पर्शत: E, W, Sc, Ig स्पर्शतः K. 7 सङ्करोति for only. 8 रजनीo for रजनिo Eonly. ' •योग° for °योग Eonly. 10 0 महिम° B, K, Se • महिमा W, Ig • महि० E. 11 भीमा° corr. to • भूमा° Sc. 12 ●स्पृष्ट° for • स्पष्ट Eonly.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy