SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 170 ACT VI 23-24 राव। किमचापि प्रष्टव्यो निदेशः । बोटचन्तामभितोऽर्गलानि भुवनप्रख्यातसारोद्धतैः पालनता परितोडेरराणि च परव्याक्षेपिभी राक्षसः । मण्ड्यन्तां रिपुषस्मरप्रहरणालङ्कारभङ्गया भुजाः खण्डयन्तां च मुहुर्विवल्गनवृथोत्थानोत्कटा मर्कटाः ॥२३॥ प्रह। यदाज्ञापयति महारांजः ॥ इति निष्क्रान्तः॥ ___ नेपध्ये महान कलकलः । सर्वे ससन्धममाकर्णयन्ति ॥ पुननेपथ्ये। वध्यन्तेऽसपुङ्गवाः प्रतिभयाभोगैः प्लवङ्गाधिपै__बंध्यन्ते च वितर्दिकाः प्रतिदिशं कृतैरदोमर्धभिः । छिने च बहिःप्रपित्सव इमे मध्ये क्रुधान्धाः क्षणाद् भिद्यन्ते पुरगोपुराः प्रतिदिशं क्षिप्नैश्च गण्डोपलैः ॥२४॥ राव । "ऊर्ध्वमवलोक्य सक्रोधमुत्थाय च । कथमेते तपस्विपक्षपाता 10 1 निवेशः for निदेशः E only. थोत्पानो° E योच्छानो° Sc * चोव्यन्ता K, w, Se, I, तोड्यन्ता थोत्थानो cett_ E HEUTIT B or HEITTO: E only. __ तोऽरराणि B तो रणानि E, K, 10 ससम्भ्रममा° E, K, Sc सम्धममा W, Sc, Iz. W #FETAT IZ. * भीमाक्षसैः for भी राक्षसः E only | | 11 बध्यन्ते I, बन्ध्यन्ते E वध्यन्ते cett. 10 सप० K, w, Sc स्त्रेप. I °स्तप० । मध्यन्तां w, sc मण्ड्यन्तां cetta E °सुर• B प्रहरणालङ्कारमया E, K प्रह- ___13 प्रतिमभया• for प्रतिभया' E only. रणं । लङ्कारमझ्या B प्रहरणं विक्षोभ्य | 14 नटो cor | 14 ore to corr to OTET B OTG cett भझ्या w, Se "प्रहरणं विक्षोभ्यन्ते भझ्या I, 15 क्षिप्यन्ते B छैद्यन्ते E छिद्यन्ते cett ? After farita W and Sc and after ___16 ऊर्ध्वमवलोक्यसक्रोधमुत्थाय च K विक्षोभ्यन्ते I. add तहेवि खमभ्यन्तरे ऊर्ध्वमवलोक्य सक्रोधं : सक्रोधमुत्थाय प्रविश । अहमपि तावत् कैश्चिमकारचकः | ऊर्ध्वमवलोक्य च B ऊर्ध्वमवलोक्य सक्रो(om. last :12) | धमुत्प्रेक्ष्य च w, Sc, I
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy