SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 168 ACT VI 19-20 ___ प्रविश्य प्रतीहारी। भट्टा' एसो को वि वलीमुहो रामस्स दूदो' नि भणि' पडीहारदेसे' चिटुंदि ॥ राव । सावधम्। वलीमुखः । प्रवेशय ॥ प्रती। तहा । इति निष्क्रम्याङ्गदेन सह प्रविश्य । तं प्रति । एसो भट्टा । । उक्सप्प ॥ अङ्गदः । उपसृत्य । जयति जयति परममाहेश्वरी लङ्केश्वरः ॥ राव । तुसोवानुचो भवान ॥ अङ्ग । "नहि नहि ॥ राव । तर्हि कस्य ॥ 10 अङ्ग। लङ्केश्वर श्रूयतां योऽहं" यदर्थमागतश्च ॥ दृपद्राक्षसचक्रकाननमहादावानलस्याज्ञया दूतो दाशरथेस्तदीयवचसा वामागतः शासितुम् । सीतां मुञ्च भजावरोधनरहदायादपुत्रान्वितः सौमित्रश्चरणौ न" चेतदिषुभिः शसियसे दुर्मदः ॥२०॥ 15 राव। सहासम्। वलीमुखोऽपि वाचाटः । किं वक्तव्यम् ॥ 1 भट्ठा K, w, Se, B भद्रा, महा-| " मुखं for °मुखः W only. 10 भट्टा उवसप्प A, SI, भट्टा उपसण रामख for रामस्स B only. E भट्टा उवसर्प w में नुक्सप्प B. 'दूतो B, E दूदो K, W, Se, I. 1 माहे• K, w, Se, I महे• B, E. * fa for fa E only. | 19 नहि B महि नहि cett. भणीचE मसिनw भणि cett 13 राव । तहि कख । अङ्क | om. E 'पडि• for पडी• E only. only. " "देसे B, E, K "देश w, Se, I. " योऽयं for योऽहं E only. 'चिट्ठिदि Sc, , चिट्ठदि cett. 18 च for a E only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy