SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ 154 ACT VI 3—4 'सानुतापम्। साचिव्यं नाम महते सन्तापाय । याकञ्चिार्मदाः 'स्वैरमाद्रियन्ते निरर्गलम्। तत्र तत्र प्रतीकारश्चिन्यो वक्रे विधावपि ॥३॥ अहो दुरात्मनः क्षत्रियवटोः सर्वातिशायि चरितम् । यत् 5 तथाविधशौर्योषमाणं कपिचक्रवर्तिनं शनैः संयमयता किं नाम न विहितम् । स्मरणं नाटयित्वा। उक्तं च किष्किन्धातः प्रतिनिवृत्तेन चारकेण यत् सीतामन्वेष्टुमनुदिशमभिदुद्रुवुः कपिपुङ्गवा" इति ॥ नेपथ्ये। "भ्रान्तीः सप्ताधिकानां प्रविदधदरुणैरर्चिषां चक्रवालैः ___ "प्राचीराणमलक्ष्यप्रसूतिरतिसमुन्नप्तरौक्यालयेषु। अर्धप्लुष्टापसर्प जनिचरभटोबाढकल्पान्तशङ्कां लङ्कां प्रौढो हुताशः सह परिदलता" च त्रिकूटेन लीढे ॥४॥ 10 नीचर: 1सानुतापम् om E only. 12 प्राचीरा• B, K, E, I, प्राग्वीरा' स्वरfor खैर° E only. W, Sc 3 °यन्तो E only 13 °द्रजनिचर B, K, W, Se, I, द्रज* प्रकार" for प्रतीकार° E only "तिशयचरितं E only. | 14 °शङ्का B, K, E °शङ्कं W, Sc, I, 6 ofafeto for ofatto Ionly ' शनैः र शरैः E, W, Sc, I, ___1 लड्दा प्रौढो E, K लङ्कां प्रोढो B संयमता E only only लङ्का प्रौढो Se, I, लाङ्काप्रौढो w " मनुमार्गयन्तोऽनु° for °मन्वेष्टुमनु K 16 परिदलता चित्रकूटेन ली B परि1° Folio 6 begins with वा इति B लसता चित्रकूटेन लेढि K परिदलतो11 आः सप्ताधिकश प्रवि• in the tert | स्त्रिकूटेत लोटे : परिदलितोऽब्धेस्त्रिand चिः प्रतीकं प्र added for "धिकशप कुटो न लोठे w परिदलितोवास्तवाटेन along the top margin, B धान्ताः समा- लीटे I परिदलितोऽब्धेस्त्रिकूटेन लोढे धिकानां प्रवि०E धान्तीः सप्ताधिकानां sc ल्यब्लोपे पञ्चमी अधिमारभ्येत्यर्थः प्रवि. K, W, Se, I, | added along margin, Sc.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy