SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 151 ACT V 60 अमणालक्ष्मणौ। अहो चारचक्षुष्मता ॥ रामः। अथ किम् ॥ विमी । तर्हि प्रसन्नं देवेन ॥ इति प्रणमति ॥ सुग्री । मयायविदितः श्रमणावृत्तान्तः फलितस्विति तर्किता5 र्थोऽस्मि ॥ रामः । हे प्रियसुहृदौ महाराजसुग्रीवविभीषणौ । एष वामिदानी सौमितिः ॥ लक्ष्म। आर्यो लक्षणोऽभिवादयते ॥ उमौ। एढेहि वास ॥ इत्यालिङ्गतः। 10 श्रम । अतिगम्मीरः 'सुरसः स्वीकारः ॥ वाली। वास विभीषण । तवायलमिदानी स्वार्थशालीनतया । एवंपरिणाममेवैतईस्तु । रावणो हि' नास्त्येवेति मवृतान्तेनैव व्याख्यातम् । अपत्यस्नेहसाम्येऽपि पिण्डोपजीविनो विशेषतो रावणहितोपस्थानं धर्मः । स्वयं कथयितुं सम्यग्विभीषणस्य 15 प्रेयसा योग इति मातामहस्य युक्तम् । महान्त एव हि तादेशामगाधसत्वानामविनयपरिस्पन्दितं जानन्ति । प्रचलन्ति हि मे प्राणाः । तदवसानप्रपातलमुपनयन्तु मां भवन्तः ॥ 1 इति प्रणमति om Md only | 10 कथयित Ma only.. आर्यों I, Bo आर्य : आर्यो , | 1 प्रेयसा I, Bo, I, Md प्रयसा E V, Sc, Md प्रेयसो w, Sc __ गम्भीर for °गम्भीरः E only युक्तम् om E only * स्वरसः E, Bo, W, Se, I, Md स्वरसः। 13 हि om E only corr. to सुरसः I, तादृशाः समगाधE तादृशा सम। खाप for खार्थ° E only गेध Bo तादृशामगाध° cett 6 °तस्तुE तदस्तु Md तद्वस्तु cett 15 स्थन्दित for °स्पन्दितं Md only ? fe om E only 18 प्रपातल• I, Bo, E, I, प्रपातस्थल 8 पि om. E only | Sc, Md प्रयातस्थल° corr. to प्रयानस्थल ' रावणो for रावण Bo only I w
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy