SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 182 ACT V 30 श्रमणा। जयतु देवः ॥ रामः। अथास्मत्पर्यन्वेषणे किं प्रयोजनम् ॥ 'श्रम । शृणोषि रावणानुजं विभीषणम् ॥ रामः। कस्तं न शृणोति ॥ 5 श्रम । स च यदैव देवेन खरदूषणप्रभृतयो निहतास्तदैव बन्धुभ्यः कस्यापि हेतोः परिक्रम्य' सुग्रीवसख्यादृष्यमूके वर्तते । तस्यायमात्मसमर्पितो लेखः ॥ इति लेखमर्पयति ॥ लक्ष्म । गृहीत्वा वाचयति। स्वस्ति। रामदेवं प्रणम्य विभीषणो विज्ञापयति । ___ 10 विष्टिभागधेयानां वयी नः परमा गतिः । धर्मः प्रकृष्यमाणो वा गोप्ता धर्मस्य वा" भवान॥३०॥ रामः। वास ब्रूहि किं "सन्दिश्यतामेवंवादिनः प्रियसुहृदो लङ्के श्वरस्य " तत्रभवतो महाराजविभीषणस्य ॥ ___ जयतु Ou, R, Mg जयतुर E जय | " दृश्यते for वर्तते Mg only Bo जयतिर cetta 10 °मात्मरमसमाईतो लेख: Cu °माआर्येऽस्मत E, Bo, w, Se, I,I त्मसमस्समर्पितो लेखः K °मात्मसमर्पितो असत' only Mt, Mg अथास्मत cetta लेख: cett अंम।... शृणोति (next line) om. | 11 स्वस्ति om. Ou, K only Bo. 12 प्रणम्य om. Mt only कथं for कस्तं E only. 13 विशिष्ट for विशिष्ट K only. यदैव देवेन Cu, K, Mt यदैव वृत्वेन 14 द्वीपिनः for द्वयी नः E only. - देवो न यदैव Bo यदैव only Mg 16 वै for वा E, W, Sc, I. देवाबदेव catt. विशिरसो for प्रभृतयो Mt, Mg : 16 सन्दिश्य Gu, K प्रसन्दिश्य Bo only. | प्रतिदिश्य Se प्रतिसन्दिश्य° cett. 'अपक्रम्य fon परिक्रम्य Mt only. ॥ तत्रभवतो om Mt तत्रभगवतो K दृष्यमूकेन Ou 'दृश्यमूके I, Bo, Mt, | तत्रभगवतो corr. to तत्रभवतो On तत्रMg 'दृष्यमूके cett. | भवतो cott.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy