SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ACT IV 30-32 108 108 यज्वानः परमार्थराजऋषयस्ते यूंयमिक्ष्वाकवो येषां वेद इवाप्रमेयमहिमा 'धर्मे वसिष्ठो गुरुः ॥३०॥ अपि च। सङ्ग्रामेष्टसमाप्निदं दिविषदां भर्तुर्धनुः साधनं सप्तद्वीपनिविष्टयूपनिचयश्रेण्यङ्किता भूगृहाः। शश्वत्कीर्तिनिबन्धनं भगवती भागीरथी सागरः प्रख्यातानि" च तानि तानि भवतां भूमानमाचक्षते ॥३१॥ वसिष्ठविश्वामित्रौ । "अपवार्य। एतदपि शिक्षितं वत्सेन ॥ जाम । रामभद्र मामनुमोदस्वारण्यगमनाय ॥ 10 विश्वा। मामष्यथ 15 16भवन्तोऽनुजानन्तु । रघुजनकगृहेषु गर्भरूप__ व्यतिकरमङ्गलवृद्धयोऽनुभूताः । 18 भृगुपतिदमैन- । इत्य/क्ते विरम्य । भृगुपतिविदितोन्नतिं च वत्सं प्रियमभिनन्द्य सुखी गृहानुपेयाम् ॥३२॥ यज्ञान: Sc only 10 शस्वत् Md, Sc only २ सत्य for यूय° E only 11 °ताचरितानि for तानि च तानि Md, ३ देव for वेद E only 12 चक्ष्महे E only Mg only. * धर्म Bo only 13 अपवार्य om Mt only 5 afgro for afar Sc, Ionly 11 ममाप्य for मामप्य W only Folios 31 and 32 beginning with eginning with 15 TT for Oply Mt, Mg only अपि च and ending with संसारस्स। जत्थ ई 1 तत्रभवन्तो for भवन्तो K, B only. (p 109, 1 13) missing, Cu. 18 भृगुपतिदमन ... विरम्य om Mt, ' मेष्टसमाप्तिदं र मेष्वसमाप्तिदं I, | Mg only Md, Mg "मेष्वभयप्रदं Mt "मेष्टिसमाप्तिदं| " दमने for दमन E, Md only. | 18 TO Md to corr to auto निचय. K, E, Bo ग्यजन Mt |w इत्य?. cetta निलय. cett 19 ofascerto for ofafcato Mt, Mg only. ' भूगुहाः W, Sc, Md, Mg भूमयः Mt | 20 पेयाम् E, K, Ma पेया 1, पैमि भूगृहा: cett | w, sc पेयी I, Bo cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy