SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ACT IV 24 रामः। कोऽहमुक्तिप्रत्युक्तिकायां भगवतः । तस्मादिन इतो भगवान। जाम । क्व पुनर्मया वास गन्तव्यम्। रामः। यत्र तातश्च तातजनकश्च । अथवा शान्तम् । उत" यत्र 5 भगवन्तौ मैत्रावरुणकौशिकौ ॥ जाम । 'इमिदानीमशक्यम्। अनतिक्रमणीयश्च राजनिर्देशः। ® परिक्रम्य। हे भगवन्तौ। स एष रामः सौम्यत्वादचण्डश्चण्डविक्रमः । यस्य प्रतिष्ठितं जैत्रं जामदग्न्येऽपि शासनम् ॥२४॥ 10 "राजानी। अतिगम्भीरः सौजन्योहारः ॥ रामः। एष वो रामशिरसा प्रणामपर्यायः ॥ सर्वे। एह्येहि वास ॥ इति परिष्वजन्ते ॥ जाम । भगवन मैत्रावरुण। एष जमदग्निपुत्रः प्रणम्य कौशिकेन सार्धमत्र भगवतो विज्ञापयति । I, E, W, Se, I, भिषज्यते Mt, Mg | 8 अनतिक्रमणीयच राजनिर्देशः om गर्विषस्वति Md Mt only 1 भवतः Bo only निदेशः K, E, Bo निर्देशः cet दितो for "दित तो Bo only 10 विश्वामित्रः add Mg only. ३ भगवन् corr to भगवान u भवान| 1 राजानौ by rev along margin, Cu Bo भगवन् Md, Mt, Mg भगवान् cett cett farato substituted by K afasfaatतात. om E only मित्रो substituted by Mg राजानी cett शान्ती Mt शातम् E, Sc शान्तम __12 सौजन्यगी. for सौवन्यो Mg only _13 °वरुणि W only. उत यत्र changed to उभयच Cu उत om. Mt उत यत्र cett. " भगवती E भवतो Mt, Mg भगवती 7 स्वगतम् add Mg only. [cett | cetta ३ इदमिदा II, Ou, K रनिदादसा | 15 पयति Ou, E, K °पयामि cett. H2 cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy