SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 94 ACT IV 11 __ माल्य। गम्यतामिदानी वसे यत्र प्रेषितासि । सुकरं चैतत् प्रयोजनं यदि जनकदशरथान्तिके वसिष्ठविश्वामित्रौ न स्याताम। अहमपि लङ्कामेव गच्छामि ॥ "शूर्प । हा अम्ब तुए वि दुक्खं पेखिदवम् ॥ 5 माल्या हा वत्साः खरदूषणप्रभृतयो वध्याः स्थ" पापस्य मे हा हा वास विभीषण त्वमपि मे कार्येण हेयः स्थितः । हा महत्सल "वत्स रावण महत्पश्यामि ते सङ्कटं वत्से कैकसि हा हतासि न चिराचीन्पुवकान् पश्यसि इति निष्क्रान्ती॥ ॥विष्कम्भकः ॥ ___ ततः प्रविशतो वसिष्ठविश्वामित्राभ्यां सह जनकदशरथौ॥ राजानावन्योन्यं परिष्वज्य। जनकः । राजन दिष्ट्या वर्धसे यदीदशस्ते वत्सो रामभद्रः । 10 ॥११॥ 1 तत् for चैतत् E only | by tev , w दग्धाः E दध्याः I वध्याः 2 of Cu, E, K, Mt TET cett cett. थयोरन्तिके for °थान्तिके E only. 11 स्व for स्थ E only • विशिष्ठ E वशिष° 0u वसि w| 12 हेय I, हेय cour. to हेयः Cu देवः afarge cett Bo हेय: cetta स्थताम् II only. 13 वत्स om Bo only go for 70 Cu, K, Md only 14 केकसि Mt only 'दुवन्त corr to दुक्ख Cu दुक्खं K ___1B हृता° for हता° Bo only. दुःखं cett. __16 पश्यसि Ou, K द्रक्ष्यसि cett 3 पोखिदवम् , पेखिदवम् Bo, Sc, 7 विष्कम्भः E, W विष्कम्भः changed to Ia, w, K पेक्खितबम् E पेक्खिदबम विष्कम्भकः 0u मिश्रविष्कम्भः Mt, Mg Md पेस्सिदवम् changed to पैस्सिदवम् विष्कम्भकः cett ___18 वशि• E, Se, I, वसि cet __त्रिशिरसो for प्रभृतयो Mt only. / 10 राजानावन्योन्यं परिष्वज्य am K only 10 वधा I. Orig. वध्याः , but : dropped | 20 जनकः om. Md only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy