SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ACT III 44-47 उग्रेण भोस्तव तपस्तपसा दहामि पक्षांन्तरे तु सदशं परशुः करोतु ॥४४॥ नेपथ्ये । अयमहं भोः कौशिकान्तेवासी रामः प्रणम्य विज्ञा पयामि। __ पौलस्त्यविजयोदामकार्तवीर्यार्जुनविषम् । जेतारं क्षत्रवीर्यस्य विजयेयं नमोऽस्तु वः ॥४५॥ "दश। 'प्राप्तो रामभद्रः । कथं हि नामैतत् ॥ जन। हन्त भोः प्रशस्तम् । अनुजानीत । विजयतां रामभद्रः। अयं विनेता दनानामेष वीरो जगत्पतिः। ___ 10 ___ वयं वसिष्ठधौरेयाः सर्वे प्रतिभुवोऽत्र वः ॥४६॥ 18दश। नन्वद्यैव प्रथितयशसामूढरक्षाव्रतानां याज्यानां वो गुणवति गृहे रामभद्रः सुजातः । ज्ञानज्योतिःपरिगतभवद्भूतभव्याः प्रभावं ____ "यमाणः "कमपि शिशुकेऽप्यच संवेदयन्ते ॥४७॥ 15 1 पक्षान्तरेण Mt पक्षान्तरे च Mg | 11 वशि० for वसि० So, I, only. पक्षान्तरे तु cett 18 त्रयः fon च वः w only २ योन्मत्त for °योद्दाम K only. 13 दश° om K, E दश° by rev along 3 "द्रहं for "द्विषं Md only margin, Cu Tocett * क्षत्रवीर्यस्ख Cu, Mt, Mg क्षात्रवीर्यस्य | ___14 भद्रः स्तु. 1 भद्रः सु° corr to K कार्तिकेयस्य cett जेतारं... विजयेयं भद्रस्तु Cu भद्रः सु K, E, Bo, Mt om Bo भद्रस्तु W, Sc, I, Md. विजयाय for विजयेयं Mt only. 16 भव्यप्रभावो for भव्याः प्रभावं Mt बनक: for दश Mg only. only. कथं add. Mt only 1 यह changed to यं ब्र• u यद 8 विश्वा• for जन° Mt, Mg only. cett ७ मनुजानीत Ou, E, K °मभ्यनुजानीत ___7 किमपि Mt, Mg only. cett. [cett 10 °नां मय Bo नामक• Mt नामेष 18 सम्भावयन्ति Mt only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy