SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 82 ACT III 39-41 'जनकदशरथविश्वामित्राः। अनार्य निमर्याद । जगत्सनातनगुरौ वसिष्ठेऽपि निरङ्कुशः । व्यालद्विप इवास्माभिरूपक्रम्यैव दम्यसे ॥३९॥ जाम । एवमवधूतोऽस्मि। अन्तर्यभरेण वृद्धवचनात्सम्पीड्य पिण्डीकृतो हृन्माश्रितशल्यवत्परिदैहन्मन्युश्चिरं यः स्थितः । "स्फूर्जत्येष स एव सम्प्रति मम न्यक्कारभिन्नस्थितेः कल्पापायमरुपकीर्णपयसः सिन्धोरिवौवीनलः ॥४०॥ दिष्ट्या । निकारः प्राप्तोऽयं ज्वलति परशुन्युरिव मे ___ पृथिव्यां राजानो दशरथबैले सन्युपहिताः । पुनहाविंशोऽपि प्रकुपितकृतान्तोत्सवकरश्चिरात् क्षत्रस्यास्तु प्रलय इव घोरः परिमरः ॥४१॥ ___10 1 This hne and verse 39 om Md only | एव Cu, E, K एष cett ५ वशिष्ठे Sc, I only 10 स्थितः E only 3 Folio 25 begins with fa face u: Cu 11 कल्याणाय for कल्यापाय. Md, Mt, + मिरुपाक्रम्यैव Mt भिरपाक्रम्यैव | Mg only Mg भिरपक्रम्यैव K भिरपक्रम्यैव corr. ___12 °महत् for "मरुत Bo only. to "भिः परिक्रम्यैव Cu भिरपक्रम्यैव cett | 13 किं 'व add I only. परिहरन् for परिदहन Mt ouly निकार प्रा. K, Bo विकार प्रा. Mt य स्थितः I, Ou मन्मयः Se यः निकारः प्रा॰ cett. स्थितः cett. 13 °कुले सन्त्युपरताः for °बले सन्त्युपहि' स्फुर्जा, सूर्ज• ou सूर्जा, स्फूर्ज | ताः Mt only. cett. | 16 परिमरः I, परिमदः Mt परिभवः त्येष 0u, K त्येव cett | Bo परिसरः cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy