SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ___67 ACT III 3-4 जामदग्न्यः। अब वो विज्ञापयामि किं न क्षमे । यदि रामः प्रकृष्ट वीर्यो न स्यात् पश्यन्तु भवन्तः। रामः कर्मभिरद्भुतैः शिशुरपि ख्यातस्ततो भार्गवः __कस्मात् प्राप्य तिरस्कूियामसहनोऽप्यस्यादिति प्रस्तुते । 5 को विद्याद् गुरुगौरवादिति भवेज्' ज्ञातापि वक्ता पुन न वेवास्ति यास्थितस्य सुलभवेषं हि वीरव्रतम् ॥३॥ अपि च। यशसि निरवकाशे विश्वतः श्वेतैमाने कथमपि वचनीयं प्राय यत्किञ्चिदेव। 10 कृतविततिरकस्मात् प्राकृतैरुतमानां विरमति न कथञ्चित् कश्मला किंवदन्ती ॥४॥ वसिष्ठः। अयि" वास" किमनया यावज्जीवमायुधपिशाचिकया। श्रोत्रियोऽसि जामदग्न्य । पूतं भजस्व पन्थानमारण्यकश्चासि । 1 किं नु II, On किं तु Bo, T, St, I, | भवेज्ञातो°w भवेज्जाता I भवेज्जाMd कितुE किन्न K तो sc भवेत् ज्ञाता र विनयक्षमोऽयं for किं न क्षमे यदि तथाविधच for यथास्थितस्य Mt only Mt only अपि च om W, Mt, Ms only ३ क्षमेत for क्षमे K only 10 खेतमारे corr to श्वेतमाने Cu स्वततस्मात् Mt only माने I, चेतमाने Bo, Mt खेलमाने E 5 °प्यस्मादिति for "प्यस्थादिति Ma, Mt, | स्खे - - - - - श्वेतमाने cett Mg only ___11 अयि ,, Ou, I, Mt, Mg, E अयि "विन्द्याद् Se, Ma वीर्याद् Mt दद्याद् | om w अपि K, Bo, Sc, Ma. Mg fant corr to farane w faar | 12 भार्गव for वत्स E only cett. 18 भूतं K भूत corr to पूतं Cu पूतं 'भवे ज्ञाता• I, E भवे जाता. cori | cett to भवेत् ज्ञाता भवेज्ञाता• Bo, Md | " पन्थान परशुरामारण्यक. Bo only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy