SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ACT II 43-44 जाम॥ स एष राजा जनको मनीषी पुरोहितेनाङ्गिरसेन गुप्तः । आदित्यशिष्यः किल याज्ञवल्क्यो यस्मै मुनिब्रह्म परं विववे ॥४३॥ सवृत्त एषः । तथापि तु क्षत्रिय इति शिरःशूलमुत्कोपयति ॥ ततः प्रविशंतः सम्भ्रान्तौ जनकशतानन्दौ । शता । राजन किमत्र युक्तम् ॥ जन । भगवन ।' 10 ऋषिरयमतिथिश्चेदिष्टरः पाद्यमर्य तदनु च मधुपर्कः कल्यतां श्रोत्रियाय । अथ" तु रिपुरकस्माद् हेष्टि नः पुवभाण्डे तदिह नयविहीने कार्मुकस्याधिकारः ॥४४॥ इति परिक्रामतः । 15 रामः। तत् किमिति बाष्पायितं भगवंता ॥ 1 प्रमीषी for मनीषी E only 10 °मद्यं for "मयं 4 only. * युक्तः for गुप्तः E only 11 कल्प्यतां K, Mt, Mg कल्प्यता E ३ सदृश for सदृत्त Mt only कल्पता cett. *तु om w only 1 अथ नु W, So, I, अधम Mt अथ 'मुत्कोपयति I, E, Bo, I, "मुत्को- तु cett परति Md मुत्कम्पयति w, Sc, Mi, Mg M. M 13 TUS for HTMt only "मुत्पादयति K. 14 इति परिकामतः om Md only प्रविशतः om. W, Se, I, 18 "मित्यति I, Bo, w, Sc, I, Mg चनो भवेत् add E only मिति cette बनभगवन् om E only 18 भगवता K भववात in text and L किमन्यत् add. Mt, Mg only along margin, E HOT cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy