SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 57 जाम। ACT II 34-35 सख्यः। खणं ओसन्तस्स विअ आलावो ॥ अस्त्र प्रयोगखुरलीकलहे गणानां सैन्यैर्वृतोऽपि जित एव मया कुमारः। 5 एतावतापि परिरभ्य धृतप्रसादः प्रादादिमं प्रियगुणो भगवान गुरुर्मे ॥३४॥ रामः । स्वगतम् । कथमेतावतापीत्याह । अहो गर्वगौरवस्याभोगः ॥ प्रकाशम्। अतश्च भगवन दिवापृथिव्योर्विततस्ते वीरवादः । येनैव खण्डपरशुभगवान प्रचण्ड__ श्चण्डीपतिस्त्रिभुवनेषु गुरुः प्ररूढः । तेनैव तारकरिपोर्विजयार्जितेन दीप्तिं गता परशुराम इति ध्रुतिस्ते ॥३५॥ किञ्च । 15 उत्पतिर्जमदग्नितः स भगवान देवः पिनाकी गुरुर वीर्य यनु न तद्गिरां पथि न व्यक्तं हि तत् कर्मभिः । 10 Sc. 1ज I, Se तु u तू Bo उन] वस्य भोगः K वस्त्र भागः I, ओ Md I, Lacuna, K Om E | °वस्याभोग: cett सतस्स w सत्तस्स Sc तुटुस्स E 10 ततश्च भगवन E अतश्च भगवन om सन्तस्स cett Mt_Read अतश्च भगवन cetta क्षणमुकुसत वालाप: add chāyā, | " दिवःस्पृथिव्योर्वि : दिवः पृथिव्यौ वि• w यावापृथिव्यर्वि• Mt, Mg दिवः+ सेन्यै for सैन्यै Bo only. पृथिव्योवि. cett. [श्रुति° cett _' कृत• Mt वत° co11. to धुत° 0 1 स्तुति र स्तुति" cour to अति. Cu धृत° cett 18 यत्तव तगिरामनपर्थ for यत्तु न 8 प्रसादं for "प्रसाद: Mg only तगिरां पथि Md, Mg only 7 तावत्यवज्ञापी• for "तावतापी• Md, ननु व्यक्तं Cu, K, Mt, Mg 'न' तयक्तं Mg only | w न तयुक्तं Bo न तयक्तं cett गर्दै for गर्व. E only. ___15वत for तत् Cu only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy