SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 48 ACT II 14-15 माल्य । परशुरामोत्तेजनं कर्तव्यमिति ॥ शूर्प । पक्वन्तरे महादोसो॥ माल्य । तत्रापि शक्तितः प्रतिविधास्यते । किन्तु तान्येव यदि भूतानि ता एव यदि शक्तयः । ततः परशुरामस्य न प्रतीमः पराभवम् ॥१४॥ तदुतिष्ठ । मिथिलाप्रस्थानीय जामदग्न्यमुत्तेजयितुं महेन्द्रवीपमेव गच्छावः । द्रष्टव्यश्च तत्र भगवान भार्गवः । गभीरो माहात्म्यात्मर्थमशुचिरन्यन्तसुजनः प्रसन्नः पुण्यानां प्रचय इव सर्वस्य सुखदः । प्रभुत्वस्योत्कर्षात्परिणतिवि वेश्च तपसामसौ दृष्टः सत्त्वं प्रबलयति पापं च नुदेति ॥१५॥ इति निक्रान्ती। ॥ विष्कम्भकः ॥ 1 सू० K, Md पू० cett. ( + Mt, | changed to विशुद्धच Cu विशुद्धश्च Bo, E, Mg) W, Sc, I, पक्खन्तरे W, E परकन्तरे Ou, Bo | 10 प्रचल° K, w, Se, Md, Mg प्रबल Lacuna, K कक्ख न्तरे cett. cett ३ दासो Bo दोसे I, दोषो Md, Mt, 11 तुद° Bo, Md, Mt नुद° cett Mg दोसो cett पक्षान्तरे महादोषः add 11 After this verse add. य एषः chāyā, Sc उत्थाय तितिपालवंशगहनास्तस्मताखो स्थति for "स्थते Mt only दिशः कृत्वा विश्रुतकार्ति लाल " प्रस्थनाय u प्रस्थापनाय Mt प्रस्था- | स्वबाहोर्बलात्।सद्दीपामथ काश्यपाय मुनये नाय cetta दखाश्वमेधे महीं शस्तव्यस्ततन्द तावषयं °न्द्रं दी w °न्द्रद्वी• cett लब्ध्वा तपस्तप्यते ॥ Mt only प्रष्ट for द्रष्ट° Md only. ___1 इति om du उत्थाय परिक्रम्य for प्रशमचि० for प्रथमशुचि. Mt | इति II, Bo, E, W, So, I, Md इति र only. विष्कम्भः विष्कम्भवाः Md विशुद्धेश, K, Md, Mt, Mg विशुद्धेच्च अविष्कम्मः Mt, Mg विष्कम्भक: cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy