________________
-
वसन्तब
-
-
-
श्रीगुणचंद चंदणनीवकुसुयकमलायरकुवलयगंधबंधुरो । दाहिणपवणुदिसिहि पवियंभइ नावइ गंधसिंधुरो ॥ ३॥ महावीरच० अण्णं च-चंचलचरणचलणपरिवोलिरमंजुलकणयनेउ। करयलरणझणंतमणिकंकणकलरवपसरमणहरं ॥ ४ ॥ ३ प्रस्तावः कणिरनियंबविंबकंचिगुणकिंकिणिधालयलालयं । सहइ वरंगणाण चाउदिसिं चचरि चारुगीययं ॥५॥
एवंविहं महुसमयं दर्दु विस्मभूई कुमारो समग्गविभूईए चाडुकरनरभडचेडपरिकिन्नो अंतेउरतरुणीजणपरियरिओ गओ पुप्फकरंडयं नाम उजाणं, जत्थ तरुवराभोगे गायंतिव अमंदमयरंदविंदुपाणपरवसभमिरममरगुंजिएहि । तपणचंतित्व खरपवणुबेल्लिरमहल्लपल्लवमुएहिं हसंतिव डिंडीरपिंडपंडुरपरिप्फुडकेयइदीहरदलेहिं । जम्मि य---
जंबुजंबीरखजरसाहिजणा, सज्जनालियरिफणिसप्पला अजुणा। खइरसिरिखंडकप्पूरपूगीतला, पीलुनिबंबलिवउयवडपिप्पला ॥६॥ कयलिनोमालियामाहवीसालयासल्लईसग्गनवनीवहितालया।
बउलवंसालिताविच्छयाकच्छिया, सबकालंपि रेहति जलसुत्थिया ॥ ७ ॥ जं च-कहिंचि सहयारतरुमंजरीमंडियं, कहिंचि वेइलफुलंतगंधह्वयं ।
कहिँचि कंकेलिनवपल्लवालंकियं, नाइतरुणीकमालत्तयालंकियं ॥ ८ ॥ कहिंचि नवपाडलापुप्फनियराउलं, कहिँचि विटंतभमरावलीसंकुलं ।
-
SEDESOSSESSERINGEN
-
--
---
-