________________
सयं समणधम्म, कविलेण वृत्तं-भयवं ! तुम्ह संतिए एत्थ तहावि अस्थि किंपि गिजराठाणं नवा ?, मिरिइणा भणियं-भह ! समणधम्मे ताव अस्थि, इहावि मणागंति, एवं च तेण अजहट्ठियवत्थुदेसणओ निविट्ठो सागरोवमकोडाकोडिमेत्तो संसारोत्ति । नणु किं एत्तियमेत्तविवरीयकहणेऽवि एवं संभवइ ?, किमिह चोजी, जेण--
विवरीयजिणागमपयमेत्त(स्स)परूवणेऽवि मिच्छत्तं । अप्पत्यभोयणेण व दुहजणगं रोगमजिणइ ॥ १७८ ॥ एतोचिय मूलुत्तरगुणगणविरहेऽवि लिंगधारीवि । सुवइ सव्वन्नुमयं जहट्ठियं पन्नवेमाणो ॥ १७९ ॥ कि एत्तोऽवि हु ए(पा)वं जं सरणगए णु भवभएण जणे । उम्मग्गदेसणातिक्खखग्गघाएण विवइ ॥१०॥ गरुयंपि कयं पावं न तहा जीवस्स दुक्खमावहइ । जह जिणवरवयणपसूयसमयविवरीयपरिकहणं ॥१८१॥ अलं वित्थरेण । पत्थुयं भण्णइ
सो कविलो सन्निवायाभिभूओ इव परमोसहं महागहपरिग्गहिओ इव तहाविहं मंतकिरियं पुव्वबुग्गाहिओ ६ इव सम्मपरिकहणं महापबलमिच्छत्तणओ न पडिवण्णो मणागपि समणधम्मं, तो मिरिइणा चिंतिय-न ताव परिगिण्हइ एस जइधम्म, ममावि छत्तगाइपरियरुब्वहणे गामंतरगमणे सरीरगेलण्णे अचंतिगपओयणे एगेण
सहाइणा कजमत्थि, तम्हा पवावेमि एयंति चिंतिऊण कविलो गाहिओ नियदिक्खं, सिक्खविओ किंपि बझं 18 कट्ठाणुट्ठाणं, एवं च सो नियंसियकासायवत्थजुयलो पाणिपरिग्गहियतिदंडो पवित्तिगापमुहोवगरणपरियरिओ