________________
कत्ता
OSSICOSISSCHIESSSS
यप्पेण तेण निविडकरसंपुडेण पीडियं तेसिं गलयं, निरुद्धो उस्सासपसरो, तहवि अविचलियचित्ता सुभज्झाणे वटुंता तक्खणमेव कम्मलाघवयाए समुप्पन्नोहिनाणा कालं काऊण देवलोयं गया, तेसिं च अहासन्निहियसुरेहिं कुसुमवरिसपुवयं कया महिमा। इओय गोसालो ते देवे विजुपुंजभासुरसरीरे उप्पयंते निवयंते य साहुनिवाससमीवे पेच्छिकण सामिस्स साहेइ-भयवं! तेसिं तुम्ह पडिणीयाण पडिसओ डज्झइ, सिद्धत्थो भगइ-मह! मा एवमासंकेहि, तेसि आयरिया देवलोगमुवगया, अओ देवा महिमं करेंति, ताहे सो कोऊहलेण गओ तं पएसं, देवावि पूर्य काऊण सहाणं पडिनियत्ता, अह तत्थ गंधोदकं पुप्फवासं च दद्रूण दुगुणजायहरिसो पडिस्सए गंतूण सज्झायझा णविणयकरणपरिसंते निभरं पसुत्ते तेसिं सिस्से उट्ठविऊण वागरेइ-अरे दुट्ठसिस्सा ! तुम्भे मुंडियसिरा चेव हिंडह, जहिच्छं भिक्ख
परिभुजिऊण सर्व रत्तिं सुयह, एत्तियपि न मुणह-जहा सूरिणो महाणुभावा पंचत्तमुवगया, अहो तुम्हें गुरुयश पिडिबंधो, एवमाइ कलकलं करेंतमि उठ्ठिया साहुणो, णवरं तवयणासंकिया सहसा गया ते सूरिसमीवे जान
पेच्छंति कालगयमायरियं, तओ सुचिरं अद्धिई काउमारद्धा । कहं ?| तह पालियावि तह पाढियावि तह गुणगणेसु ठवियावि। तह सिक्खवियावि दढं हा हा अकयन्नुया अम्हे ॥१॥
किं दुक्करतवचरणेण अम्ह किं वावि कुसलबोहेणं । किं चिर गुरुकुलसंवाससेवणाएवि विहलाए ॥२॥ जं असरिससंजमरयणरोहणं नियगुरुपि कालगयं । पञ्चक्खधम्मरासिपि नेव मुणिमो पमाएणं ॥३॥
MAHESARIDIUMEANIANTERTAITLITLEMENTS