________________
सो य सूलपाणी जाहे अट्टहाससदेण भयवं न भीओ ताहे पिसायरूवं विउवइ, तं च केरिसं?अइकविलथूललंबिरकेसोहच्छन्नगयणयलमज्झं । अविपकसुकतुंबयसरिच्छवीभच्छवयणिलं ॥ १ ॥ दिसिकुंजरंकुसागारदूरनिकसियकलुसदसणग्गं । चिविडग्गघोरघोणानिलकंपियकविलमुहलोमं ॥२॥ लंबिरबलिचम्मोणद्धमडहवच्छत्थल द्विसंघायं । पिट्ठावलग्गलिंजरकप्परसमजरढजठरतलं ॥३॥ तालतरुजुयलदीहरनिम्मंसाहारुनद्धजंघजुयं । ठाणट्ठाणोलंबियपलंवतंडवियफणसप्पं ॥४॥ अइवेगमुक्ककमभरथरहरियससेलमेइणीवटुं । कक्खंतरालनिग्गहियमडयपिसायासणाभिरयं ॥५॥ अइकुडिलकत्तिउक्वत्तियंगिनिस्सरियरुहिरपाणपरं । उन्भवियपयंडभुयं पावसमूह व पञ्चक्खं ॥६॥ इय एवंविहरूवं पिसायमवि पासिऊण जयनाहो । मसगं व अवगणितो धम्मज्झाणं विचिंतेइ ॥ ७ ॥ ताहे स सूलपाणी उवउत्तो पेहए जिणवरिंदं । मेरुव निष्पकंपं निब्भयचित्तं पवरसत्तं ॥ ८॥ तयणंतरं च पुणरवि भेसणकजेण सो महापावो । निसियग्गकुंतभीसणउग्गविसुग्गाढदाढालं ॥ ९॥ अविकलियरोसवसनिस्सरंतविसमिस्सजलणजालोहं । पप्फुरियफारफुकारवायभजंततरुनियरं ॥ १० ॥ वियडभडचडुलफणाकडप्पपडिरुद्धदिसिमुहाभोगं । सिरिरयणकिरणसंचयदावियगुरुवणदवासंकं ॥ ११॥ कलिकालपढममित्तं व तिबदुरिओहभूरिरासिं व । जमपासंपि व सक्खा महिमहिलावेणिदंडं व ॥ १२ ॥
moeomamromenerammaummerememeanom
wesome