SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डकमावली | ६ 11 ।। ६४५ ।। डोंहः अस्त्रासनाय हूंफट् नमः । डोंडों मूर्तये हूंफट् नमः | श्लीं पशु हुंफट अस्वासनाय हूंफट् नमः । डोंडों हृदयाय हूं फट् नमः । उौंलीं शिरसे हूँफट् नमः | डों पे शिखायै हूंफट् नमः | डों शुं कवचाय हुंफट् नमः । उ हूंफट् अस्त्राय हूंफट् नमः सूर्यकोटिप्रतीकाशं प्रलयाम्बुदनिःस्वनम् त्र्यक्षं नागोपवीतं च चनुर्वक्त्रं चतुर्भुजम् । प्रदीप्तदशनप्रान्तं दीप्त रममूर्धजम् शक्तिमुद्गरशूला सिंहस्तं चन्द्रार्धशेखरम् भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया अङ्गष्ठेन स्पृशेत्कुम्भं हृदा मुष्ट्या तु वार्धनीम् । भुक्तये मुक्तये त्वादौ मुष्टिना वार्धनीं स्पृशेत् ॥ ६४८ ॥ कुम्भस्य मुखरक्षार्थं ज्ञानखङ्गं समर्पपेत् ' 11 880 11 1 साष्टं च मूलमन्त्रस्य शतं कुम्भे निवेदयेत् ॥ ६४६ ॥ तद्दशांशेन वार्धान्यां रक्षां विज्ञापयेदपि यथेदं कृतयत्नेन भगवन्मखमन्दिरम् रक्षणीयं जगन्नाथ सर्वाध्वरवर त्वया प्रणवस्थं चतुर्बाहुं वायव्ये विनायकम् संपूज्य पूजयेन्मध्ये गन्धाम्बुकृतमण्डले स्थण्डिलेशं सविस्तारं पूर्वोक्तविधिना ततः लब्धानुज्ञो व्रजेत्सार्घः कुण्डान्तं मन्त्रतृप्तये निविष्टो विधिना तस्मिन्नर्धगन्धघृतादिकम् ॥ ६५३ ॥ वामे मध्ये तु विन्यस्य समिद्दर्भतिलादिकम् । ॥ ६४६ ॥ | ।। ६५० ।। 1 ॥ ६५१ ॥ 1 ॥ ६५२ ।।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy