SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५६ कर्मकाण्डक्रमावली | वामेन शिरसा वापि नालं धात्रीं तथोत्तरे | ।। ५१२ ॥ दक्षिणे भस्मपात्रं च शिखया रूपिणाथवा ॥ ५०६ ॥ पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् । फलमूलं च गायत्र्या ऐशान्यां गन्धसंयुतम् ॥ ५१० ॥ पञ्चाङ्गमञ्जलौ कृत्वा न्यासं पुष्पाक्षतान्वितम् । विज्ञापयेजगन्नाथं दमनारोपणं प्रति ।।५११ ॥ आमन्त्रितोऽसि देवेश प्रातःकाले मया प्रभो । कर्तव्यं तु मया शर्व पर्व पूर्व तवाज्ञया इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् । संयोज्य मूलमन्त्रेण विदधीत जपादिकम् ॥५१३॥ शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् । पवित्रकविधानेन कवचेनावगुण्ठयेत् एवं संरक्षितं कृत्वा शिवाय विनिवेदयेत् । हस्तिदनु भुञ्जीत यदि वा पवनाशनः शिवाग्रे जागरं कुर्याद्धयानगानजपादिभिः । प्रातः स्नात्वा जगन्नाथमष्टपुष्ट्या विसर्जयेत् ॥ ५९६ ॥ नित्यां नैमित्तिकीं चैव कृत्वा पूजां विशेषतः । दमनैः पूजयेद्देवं पञ्चाङ्गैरविखण्डितैः शेषमञ्जलिनादाय दुर्वागन्धाक्षतान्वितम् । ध्यायन्नभिमुखं देवं पञ्चवक्त्रं सदाशिवम् आत्मविद्या शिवैस्तचैर्मूलाद्यैरीश्वरान्तगैः । पवित्रकविधानेन क्रमेण शिवमर्चयेत् ॥५१४॥ ।। ५१५ ।। ।। ५१७।। ॥५१८ ॥ ।।५१६ ।।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy