SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सोमशम्मरचिता। विचित्रकेसरिप्रख्यानन्योन्यं पृष्ठदर्शिनः। कृतत्रेतादिरूपेण शिवस्यासनपादुकान् ॥१६३॥ धर्म ज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमम् । कर्पूरकुङ्कुमस्वर्णकञ्जलाभानि पूजयेत् ॥१६४॥ डों हां धर्माय नम आग्नेये । उौं हां ज्ञानाय नमो नैर्ऋते । डों हां वैराग्याय नमो वायव्ये । डों हां ऐश्वर्याय नम ऐशाने । डों हां अधश्छादनाय नमोऽधः। 0 हां ऊर्ध्वच्छादनाय नम ऊर्ध्वं । उत्फुल्लाष्टदलं श्वेतं तदेवानन्तपङ्कजम् । संपूज्य सिंहवर्गोध्धं पद्ममुद्रां प्रदर्शयेत् ॥१६॥ डों हां पद्मासनाय नमः। तप्तचामीकरच्छायां पञ्चाशदीजगर्भिताम् । केसराणां चतुःषष्टया कर्णिकां पूजयेद्धदा ॥१६६॥ डों हां कर्णिकायै नमः। उद्यदिनकराभासत्रिनेत्राश्च चतुर्भुजाः । जटामुकुटखण्डेन्दुमण्डिता धृतचामराः ॥१६७॥ वरदाभयहस्ताश्च शिवासक्तगम्बुजाः । पूर्वादीशानपत्रस्थाः केसराग्रेष्वनुक्रमात् ॥१६८॥ शक्तीः संपूजयेदष्टौ नमोमुद्रां प्रदर्शयेत् । गोक्षीरधवलां शक्ति कर्णिकायां मनोन्मनीम् ॥१६॥ डों हां वामायै नमः, डों हां ज्येष्ठायै नमः, ॐ हां रौद्रयै नमः, डों हां काल्यै नमः, डों हां कलविकरण्यै नमः. रों
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy