SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १२ कर्मकाण्डक्रमावली। बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति । ततो विसृज्य धातारं नाड्या दक्षिणया शनैः ॥८६६।। संहारमुद्रयात्मानं कुम्भकेन निजाणुना । राहुमुक्तकदेशेन चन्द्रबिम्ब्रेन संनिभम् ॥८६७ ॥ आदाय योजयेत्सूत्रे रेचकेनोद्भवाख्यया । पूजयित्वाध्यपात्रस्थं तोयबिन्दुं सुधोपमम् ॥६॥ प्राप्यायनाय शिष्यस्य गुरुः शिरसि विन्यसेत् । विसृज्य पितरौ दद्याद्वौषडन्तशराणुना ॥६६॥ पूरणाय विधेः पूर्णां निवृत्तिरिति शोषिता । डोहा अमुकात्मनो निवृत्तिकलाशुद्धिरस्तु स्वाहा वोपडिति । कलयोरथ सन्धानं कुर्याच्छुद्धाविशुद्धयोः ॥८७०॥ हस्वदीर्घप्रयोगेन शान्तनादोन्तसंज्ञिना । जोहांहांहीहां। अप्तेजोवायुराकाशतन्मात्रेन्द्रियबुद्धयः ॥८७१॥ गुणत्रयमहङ्कारश्चतुर्विंशः पुमानिति ।। प्रतिष्ठायां निविष्टानि तत्त्वान्येतानि भावयेत् ।।८७२॥ पञ्चविंशतिसंख्यानि खादियान्ताक्षराणि च । पञ्चाशदधिका षड्भिर्भावनास्तुल्यसंज्ञकाः ॥८७३ ॥ तावन्त एव रुद्राश्च विज्ञेयास्तत्र तद्यथा । अमरेशः प्रभासश्च नैमिषः पुष्करोऽपि च ॥८७४ ॥ तथाषाढिश्च डिण्डिश्च भारभूतिरथाष्टमः ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy