SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८२ •heo हूं। सोमशम्भुरचिता । 11003 11 11008 11 विद्यायां सप्त तत्त्वानि पदानां चैकविंशतिः षड्वर्णाः शम्बरं चैकं लोकानां पञ्चविंशतिः । गुणानां त्रयमेकं च विषयं रुद्र कारणम् अन्तर्भाव्यातिरक्तायां बीजनाडीक स्वयम् आदावावाह्य संयोज्य हृत्सूत्रे स्वाणुनार्चयेत् ततस्तत्संनिधानाय जुहुयादाहुतित्रयम् । हूंहूंहूं ॥ चतुरातितवानि वर्णानां पञ्चविंशतिः बीजनाडीकखद्वन्द्व पदद्वयधिक विंशकम् । लोकानां च चतुर्णां च षष्टिं गुणचतुष्टयम् मन्त्राणां त्रयमेकं च विषयं कारणं हरिम् । अन्तर्भाव्य प्रतिष्ठायां शुक्लायां ताडनादिकम् ॥ ७७८ ॥ विधाय नाभिसूत्रस्थं संनिधानाहुतीर्यजेत् । 11000 11 । हूं ॥ भुवनानां शतं साटं पदानामष्टविंशतिम् बीजनाडीसमीराणां द्वयमिन्द्रिययोरपि । वर्ण तत्त्वं च विषयमेकैकं गुगापञ्चकम् हेतुं ब्रह्माणमब्जस्थं शम्बराणां चतुष्टयम् । निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रता श्रादाय पदभागान्ते सूत्रे विन्यस्य पूजयत् । जुहुयादा हुतीस्तिस्रः संनिधानाय पावके ॥ ७७५ ॥। 1100€ 11 ।। ७७६ ॥ ॥ ७८० ॥ ७८१ ॥ ॥. ७८२ ॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy