SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ जीयामिगर स्पलमिति वा नीलाशोक इति वा नीलझणवीरहति वा नीलवन्धुजीवक इति वा भवेदेवावपाः स्याद ? नायर्थः समर्थ, तेषां खल्लु नीलानां तृणानी मणीनां च इत इष्टतरक एन कान्ततर एवं यावर्णेन प्रज्ञप्ता, तत्र यानि तानि लोशितकानि तृणानि च मणयश्व तेषां खलु अयमेतावदूषो वर्णावार प्राप्तः तद्यथा नामकः शशकरुधिरमिति चा, उरभ्ररुधिरमिति नरधिरमिति वा बाराहरुधिरमिति वा, महिपरुधिरमिति चा वालेन्द्रगोपक इति वा बालदिवाकर इति वा रान्ध्याभ्रराग इतिवा, गुञ्जा राग इति वा आत्यहिङ्गुलुरु इति वा, शिळापासमिति वा पदालावर इति वा लोहिताक्षमणिरिति वा लाक्षारमा प्रति वा कृमिराम इति वा रक्तकम्वल इति वा चीनपिष्टराशिरिति वा जपाकुसुगमिति का, पारिजातकुसुममिति वा रक्तोत्पकमिति वा, रक्ताशोक इति वा, रक्ताणवीर इति वा, रक्तवन्धुजीवक इलिवा, भवेदेता. वद्रूपः स्याद ? नायसर्थः समर्थः, तेषां खद्ध लोहितकानां कृणानां मणीनां च इतइष्टतरक एस यावर्णन मशः। सत्र खलु गानि तानि हारिद्रकाणि तणानि च मणयश्च तेषां खलु अयमेतावद्रुपो वासः प्रज्ञाप्ता, उद्ययानायका चम्पक इति वा चम्पकत्वगिति बा, चम्पक मेद इति ना हन्द्रिति वा हरिद्राभेद इति वा, हरिद्रा. गुटिका इति वा हरितालिकति दा हरितालिशाभेद इति वा हरितालिकागुटिति वा, चिकुर इति वा, चिकुरागराग इति त्रा, वरकनक इनिबा, बरकनसनिघर्ष इति वा, सुवर्णशिल्पिक इनि वा, दरगुरुपत्रासनमिति वा गल्लनीकुमममिति बा, सकुसुममिति वा, कूष्माण्डिका कुसुममिति दा. कोरण्ट सदाम या इति रडवडामुममिति वा, घोपातकी कुसुममिति वा, सुवर्णधिकासुममिति ना, मुइरिण्यकामुममिति वा कोरण्टकवरमाल्यदाम इति वा बीयाकुमुममिति वा पीताशोक इति वा, पीतकणवीर इति वा पीतबन्धुनीक इति वा, मवेदेतावः स्यात् ? नायमर्थः समर्थः, तेषां खल हारिद्राणां तृणानां मणीनां च इत्त इष्टतरक एव यावद्वर्णन प्रक्षप्तः । तत्र खल्ल यानि तानि शुक्लानि तृणानि च मणयक्ष तेषां खलु अगमेताद्रपो वर्णावासः प्रज्ञप्तः, तथानामक: अग इति वा शङ्ग इति वा चन्द्र ति वा कुन्ट इति वा कुमुद इति वा उदकरन इति वा दधिघनमिति वा, क्षीरमिति दा, क्षीरपूरमिति वा, हंसावलीलिया, शारदिक वालारक इति वा मातधौतरूप्यपट्ट इति वा शालिपिष्टगशिरिति वा कुमुहराशिरितिका भूपाछेवाडीति का पेडणभिजे इति वा विसमिति वा मृमालिका इति वा गजदन्त इति वा लवंगदलमिति का पौण्डरीक दलमिति वा सिन्दवारमालपदाम पति श्वेतामोस इति श. तहाणवीर इति वा श्वेतबन्धुजीब इति वा, भवेदेतास्ट्रपः स्यात् ? नायमर्थः समर्थ तेपां खलु शुक्लानां तृणानन मणीनां चेत इष्टनरक एन यावद्वर्णेन प्रज्ञतः । तेषां खलु भदन्त ! तृणानां मणीनां च कीशो गन्धः प्रज्ञप्तः ? तद्यथा नामकः कोटपुटानां वा पत्रपुटानां वा,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy