SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ खु.५२ जगत्याः पद्मवरवेदिकायाश्चवर्णनम् ८०७ से तेणट्रेणं गोयमा! एवं वुच्चइ लिय लासया, सिय अलासया॥पउमवरवेइयाणं भंते ! कालओ केवञ्चिर होइ ? गोयमा ! ण कयावि गासी, ण कया वि गस्थि ण कया विण भविस्सइ भुविय भबइ य भविस्सइ य धुवा णियया अश्खया अव्वया अवट्रिया णिच्चा परमवरवेइया ॥सू० ५२॥ छाया-तस्याः खलु जगत्या उपरि बहुमध्यदेशभागे अत्र खल्ल एका महती पद्मवरवेदिका प्रज्ञप्ता, सा खल्छु पड्म बरवेदिका अर्द्धयोजनमूर्ध्वमुच्चत्वेन पञ्च. धनु शतानि विष्कम्भेण, सर्वरत्तमयी जगती समिता परिक्षेषेण सर्वरत्नमयी। तस्याः खलु पद्मवरवेदिकायाः अयमेतावद्रूपो वर्णावास: प्रज्ञप्तः, तद्यथा-वनमया नेमाः रिष्टमयानि प्रतिष्ठानानि वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमया फलकाः वनमयाः संधयः, लोहिताक्षमय्यः सूच्या, नानामणिमयाणि कलेवराणि नाना. मणिमयाः कलेवरसंघाटा, नानामणिमयानि रूपाणि, नानामणिमयाः रूपसंघाटा: अङ्कमयाः पक्षाः, पक्षवाहवश्च ज्योतिरसमया वंशाः, वंशकवेल्लुकानि च रजत. मय्या पट्टिकाः जातरूपमय्योऽवघाटिन्यः वज्रमरमः पुच्छन्यः सर्वश्वेतं रजतमयं छादनम् सा खल्लु पदमवर वेदिका एकैकेन हेमजालेन एककेन गवाक्षजालेन एकैकेन किंकिणीनालेन एकैकेन पद्मजालेन सर्वरत्नर येन सर्वतः समन्ताद संपरिक्षिप्ता। तानि खल्ल जालानि तपनीयलम्बममानि सुवर्णपतरकण्डि तानि नानामणिरत्नविविधहागहारोपशोभिरसमुदयानि ईपदन्योन्यमसंपातानि पूर्वापरदक्षिणोत्तराऽऽगतैतिर्मन्द मन्दमेजमानानि एजमानानि कम्पमानानि कम्पमानानि लम्बमानानि लम्बमानानि शब्दायमानानि शवायमानानि तेनो वारेण मनोज्ञेन मनोहरेण कर्णमनोनिवृत्तिकरणेन शन्देन सर्वतः समन्तात् अ पू. येमाणानि श्रियाऽजीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति । तस्याः खल्ज पद्मवरवेदिकायाः तत्र तत्र देशे तत्र तत्र वह मो हयसंघाटा गजसंघाटाः, नरसंघाटाः, किनरसंघाटाः, किं पुरुषसंघाटा:, मनोरमसंघाटाः, गन्धर्वमंघाटाः वृषभसंघाटाः, सबरनमया:, अच्छाः, यावत प्रतिरूपाः। तस्याः खलु पदमबरवेदिकायास्तत्र तत्र देशे तत्र तत्र बहवो हयपंक्तयस्तथैव यारस्पतिरूपाः । एवं हयवीथयो यावस्त्रातरूपाः, एवं हयमिथनानि गजमिथुनानि यानद प्रतिरूपणि । तस्याः खलु पद्मवरवेदिकायास्तत्र उत्र देशे तत्र तत्र बहव्यः पदमलता नामलनाः एवम शाकलताः चम्पकलनाः, चूनळता वनलता वासन्तिकला अतिमुनकलताः कुन्द. लताः श्यामळता: नित्यं कुसुमिताः याद-मुविभक्तपतिमञ्जयवतमधर्यः सर्व रत्नमयः श्लक्ष्णाः पहा घृष्टा मृष्टा नीरजस्का निर्मला निप्पड्का निष्ककटच्छायाः
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy