SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ ७२० प्रमेयधोतिका टीका प्र.३ ७.३ सू.४६ देवस्वरूपवर्णनम् वुच्चइ, चमरस्ल असुरिंदस्स तओ परिलाओ एन्नताओ, तं जहा-समिया चंडा जाया अभितरिया लमिया मज्झिमिया चंडा बाहिरिया जाया ? गोयमा ! जसरस्ल णं असुरिंदल असुररन्नो अभितरपरिसा देवा वाहिया हव्यमागच्छंति, नो अव्वाहिया मज्झिम परिसाए देवा वाहिया हबमागच्छंति, अव्वाहिया वि। बाहिरपरिला देवा अशाहिया हवसागच्छति अदुत्तरं च णं गोयमा ! चमरे असुरिंदे असुरराया अन्नयरेसु उच्चावएसु कज कोडुबिएसु समुप्पन्नेसु अभितरियाए परिसाए सद्धिं संमइ संयुच्छणा बहुले विहरइ, मज्झिमाए परिसाए सद्धिं पयं पवंचे माणे२ विहरइ, बाहिरिसाए परिसाए सद्धिं पयं पवंचेमाणे२ विहरइ से तेणट्टेणं गोयमा ! एवं वुचइ चमरस्त णं असुरिंदरुल असुरकुमाररणो तओ पहिलाओ पन्नत्ताओ, समिया चंडा जाया अभितरिया ससिया मज्झिमिया चंडा बाहिरिया जाया ॥तू०४६॥ ___ छाया-चमरस्य खलु भदन्त ! असुरेन्द्रस्यासुरराजस्य कति पर्पदः प्रज्ञप्ताः गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा-समिता चण्डा जाता आभ्यन्तरिका समिता माध्यमिका चण्डा वाह्या च जादा सरस्य खलु मदन्त ! यस्सुरेन्द्रस्या. सुरराजस्याऽऽभ्यन्तर एदि कतिदेवसाहस्त्र्य प्रज्ञप्ताः ? अध्ययर्पदि कति देवसाहस्यः प्राप्ताः ?, बाह्यपर्वदि कतिदेव साहस्त्र्यः प्रज्ञप्याः १, गौतम ! चमरस्य खलु असुरेन्द्रस्यासुरराजस्याभ्यन्तर पदि चतुर्विशतिर्देवसाहरव्यः प्रज्ञप्ताः मध्यमपर्षदि अष्टाविंशतिर्देवसाहस्यः प्रज्ञा, बाह्य पर्पदि द्वात्रिंशदेवलाहस्त्यः प्रज्ञप्ताः। चमरस्य खल्ल भदन्त ! अनुरेन्द्रस्यासुरराजस्याभ्यन्तरिकायां पर्ष दि कतिदेवीशतानि प्रज्ञप्तानि ? माध्यमिकायां पर्षदि कति देवीशतानि पज्ञप्तानि ? बाह्यायां पर्षदि कति देवी शतानि प्रज्ञप्तानि ? गौतम ! चमरस्य खल्लु अमरेन्द्र. स्यामराजस्य आम्पन्तरिकाशं पर्षदि अर्द्ध चतुर्थानि देवीशतानि प्रज्ञ प्तानि, माध्यमिकायां पर्षदि त्रीणि देवीशतानि प्रज्ञप्तानि, बाह्यायां एर्षदि अर्द्ध तृतीयानि देवीशतानि प्रज्ञप्तानि। चमरस्य रहलु भदन्त ! असुरेन्द्रस्या
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy