SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ जीवामिगमस्त्रे अन्नमन्नस्स' नैव खल्ल ते सदियोऽन्योन्यस्य परस्परम् 'तेर्सि वा मणुयाणं किंचि आवाई वा पारा वा छविच्छे यं वा करेति' लेप वा एकेक मनुजानामावाधा मीषद् वाधां वा बाधां वा छविच्छेदं शरीर कतनादिकं वा न कुर्वन्ति, कुत एवं तबाह-पगइममाणं ते बाळगणा पन्नता समणाउसो' प्रकृति मद्रका:-स्वभावत एव सरला ते खलते व्यालपणाः रूपीः मज्ञप्त-ऋथिताः हे श्रमणायुमन् ! 'अधिणं भंते ! एनोरुयदीवे दीवे अस्ति खलु भदन्त ! एकोरूकद्वीपे खलु द्रोपे 'महदंडाइवा' ग्रहदण्ड इलिना, ग्रहदण्डः दण्डाकारो समुदाया, स चाकाशे दृश्यमानो लोकेऽनीव निपातहेको भवति । एवं 'गह मुसलाइ वा ग्रहमुशलाकारो ग्रह मादायः गाजियाइ नाप्रनितमिति बा-ग्रहसंचारजन्या ध्वनिः, 'महजुद्धाइ वा' ग्रहयुद्धमितिका, एकग्रहमध्याद द्वितीयस्य संचरणम्, द्वयोहयोरेक नक्षत्रे दक्षिणोत्तरेण समश्रेणियाऽवस्थानं दा 'महसिंघाडगाड वा' ग्रहशृङ्गाट कमिति वा-शृङ्गाटकाकार त्रिकोणो बहसमुदायः 'गहअक्सवाइ वा' ग्रहापसव्यमिति बा, सदा चन्द्रो ग्रहाणां नक्षत्राणां च दक्षिणमागे गति कुर्याचदा ग्रहापसव्यमिति कथ्यते, उसाच-दक्षिणेनापसव्यं स्याद्-उत्तरेण मदक्षिणम् । प्रहाणां चन्द्रमाज्ञेयो, नक्षत्राणां तथैव च' 'ग्रहयुद्धाध्यायः' 'अभाइ वा' अभ्रमिति बा-सामान्याकृतिको मेघः, 'अमरक्खाइ बा' अभ्रक्ष इति वा-गगनेआवाहं वा पदाहं वा छविच्छेयं का करेंति' वे आपस में एक दूसरे जीव को या वहां के मनुष्यों को थोड़ी सी सी सामान्य रूप से भी बाधा नहीं पहुंचाते हैं, विशेष रूप ले भी बाधा नहीं पहुंचाते हैं और न उनके शरीर आदि का छेदन भेदन आदि ही करते हैं। क्योकि 'पगइ भद्दमा णं हे बालगणा पचनता समकाउसो' हे श्रमण आयुष्मन् ! ये सर्प आदि प्रकृति से भद्र होते कहे गये हैं । 'अस्थि णं भंते ! एगोरुघ दीवे दीये महदंडाइ हा गह मुसलाइ वा, गहणज्जियाइ वा गहजुद्धाइ हा मह संघाडगाइदा मह अथवाइ या अभाइ क्षा, मण्णस्स तेसिं वा मणुयाण किचि सावाहं वा, पवाईवा, छविच्छेय वा करें ति' तसे। ५२२५२ मे मील ने मथवा त्यांना मनुष्याने सामान्य પ્રકારથી થેડી પણ બાધા પહોંચાડતા નથી અને વિશેષ પ્રકારથી પણ બાધા પહોંચાડતા નથી. તેમજ તેઓના શરીર વિગેરેનું છેદન ભેદન પણ કરતા નથી. भडे 'पगइभद्दगा गं ते मणुयगणा पण्णत्ता समणाउसो' श्रम। मायु भनू આ સર્પ વિગેરે પ્રકૃતીથીજ ભદ્ર હોય છે. તેમ કહેવામાં આવેલ છે, __'अत्थि णं भंते ! एगोश्य दीवे दीवे गहदंडाइवा, गह मुसलाइवा, गह गज्जियाइवा गहजुद्धा ईवा गह संधाडगाइन गह अवसव्वाइवा, अभाइवा,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy