SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिकाटीका प्र.३ उं.३ .४० ए० इन्द्रमहोत्सवादि वि. प्रश्नोत्तरा: ६५९ ते सिंहादयः अन्योन्यस्य तेषां वा मनुजानाम् "किंचि आवाहं वा पाहं वा उप्पायति वा' किश्चिदाबाधां वा ईषद्बाध प्रवाधां वा प्रकर्षण वाधाम् उत्पाद: यन्ति-कुर्वन्ति वा 'छविच्छेयं वा-करेंति' छविच्छेद-चमकतनादिकं वा न कुर्वन्ति, एमिरेषां न कापि बाधा क्रियते इति भावः, कुतस्ते श्वापदा हिंसका अपि बाधां न कुईन्ति तत्राह-पगइ पदमा णं ते 'सावयगणा पण्णचा समणा. उसो' प्रकृति भद्रकाः स्वभावत एक सरलाः खलु ते श्वापदगणाः प्रज्ञप्ता:कयिताः, हे श्रमणायुष्मन् ! 'अस्थिय मंते ! एगोरुय दीवे दीवे' अस्ति खछ भदन्त ! एकोहक द्वीपे द्वीपे 'सालीइ वा शालिरिति वा शालिः-फलम: 'चीही इवा' ब्रीहिरिति वा 'गोधूमाइ बा' गोधूमइति वा 'जवाइ वा' यव इति वा 'तिलाइ वा तिल इति वा 'इक्खूड का' इनुरिति वा ? भगवानाह-'हंता अत्यि' चेव णं ते अगमणस तेहिवा मणुया णं किंचि आषाहं वा पवाहं वा उपायति वा छविच्छेषं वा करेंति' ये जानवर आपस में एक दूसरे को अथवा उस मनुष्यों को थोडी सी भी बाधा था बहुत बाधा नहीं उत्पन्न करते हैं उनके शरीर को काटते नहीं हैं फाड़ते नहीं है. इत्यादि कुछ भी क्रिया नहीं करते हैं। ये मांस भक्षक होने पर भी किस कारण से ऐसा काम नहीं करते हैं तो इसके लिये सूत्रकार ने बताया है कि 'पगतिममाणं हे सावध अणा पण्णता०' वे श्वापद-जंगली जानपर प्रकृति से ही भद्रक सरल-होते हैं। 'अयि णं भंते ! एगोरुय दीवे दीवे सालीलिया, बीहिया गोधूमाइ ना, जवाइवा, तिलाइ वा इक्खूह वा' हे लहन्त ! एकोषक द्वीप में शाली-धान्य विशेष होता है क्या? ब्रीहि धान्य विशेष होता है क्या ? गोधूम गेहूं होते हैं क्या ? जो छे. परंतु ‘णो चेव णं ते अण्णमणस्य वेसिंवा, मणुयाणं किंचिआवाहवा पवावा, उप्पायतिवा, छविच्छेयं' वा करें ति' मा नपरे। ५२२५२मां से બીજાને અથવા તે મનુષ્યને છેડી કે વધારે પ્રમાણમાં બાધા કરતા નથી, તેઓના શરીરને કરડતા નથી. ફાડતા નથી વિગેરે કંઈ પણ હરકત પહોંચાડતા નથી. આ માંસ ભક્ષક હોવા છતાં પણ શા કારણથી આવા કામ કરતા નથી ? २५ माटे सूत्रधरे यु छ , 'पगतिभद्दगा " ते साक्यगणा पण्णत्ता' ते श्वा५ ली नपरे। प्रकृतिथी मद्र स२८ खाय छे. 'अत्थि ण भंते एगो. रुय दीवे दीवे वालीतिवा, वीहिया. गोधूमाइवा, जवाइवा, विलाइवा, इक्खइवा' હે ભગવન ! એ કેરૂક ઢીગમાં શાલીધાન્ય વિશેષ હોય છે ? વીહિ ધાન્ય વિશેષ હોય છે ? ઘઉં હોય છે? જવ હોય છે ? તલ હોય છે? સેલડી હોય છે ?
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy