SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ - - प्रमेयद्योतका टीका प्र.३ उ.३ १.४० ए० इन्द्रमहोत्लवादि वि. प्रश्नोत्तराः ६४१ जगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्छ ! एकोसम्द्वीपे द्वीपे अश्व इति वा हस्तीति वा उष्ट्र इति वा गोण इति वा महिष इति चा खर इति वा घोंटक इति वा अजेति वा एडकेति बा ? हन्तु अस्ति, नेत्र खलु तेषां मनुजानां परिभोगतया हव्यमागच्छन्ति । अस्ति खलु महन्त ! एक कद्वीपे द्वीपे सिंह इति वा व्याघ्र इति वा वृक इति वा द्वीषिका इति वा ऋक्ष इति वा पराशर इति तरक्ष इति वा शृगाल इति वा विडाल इति वा शुनक इति वा कोलशुनक इति वा कोकदन्तिकेति वा शशक इति वा चित्रल इति वा चिल ठकर इति वा ? हन्न अस्ति, नैव खलु ते अन्योऽन्यस्य तेषां वा मनुजानां किञ्चिदावाधां वा प्रयाधां वा उत्पादयन्ति वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकाः खलु ते श्वापदगणा: मज्ञप्ताः श्रमणायुष्मन् ! अरिख खलु भदन्त ! एकोनापे द्वीपे शालिरिति का ब्रीहिरिति वा गोधूम इति वा रव इस वा तिल इति इनुरिति या? हन्त अस्ति, नैव खलु तेषां मनुजाणों परिभोगत्या हव्यमागच्छन्ति । अस्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे भर्ता इति वा दी इति वा घंपी इति वा भृगुरिति अवपात इति वा विषममिति वा विजलमिति वा धूलिरिति वा रेणुरिति वा पङ्क इति वा चलनीति वा ? नायमर्थः समर्थः, एकोरुकद्वीपे खल्ल द्वीपे बहुसमरमणीयः भूमिभागः यज्ञप्तः श्रमणायुषान् ! । अस्ति खल्ज सदन्त । एशोरुमद्वीपे द्वीपे स्थाणुरिति वा कण्टक इति वा हीरक इति वा शर्करा तृणाचवर इति वा पत्रकचवर इति वा अशुचिरिति वा पूतिकमिति वा दुरभिगन्ध इति वा अचोक्ष इति वा ? नायम: समर्थः, व्यपगत स्थाणुकण्टकहीरक शर्करा तृणाचवरपत्रः कचवराशुचि पूतिकदुरभिगन्धाचोक्षः खल्लु एकोरुकद्वीपः प्रज्ञप्तः श्रमणायुष्मन ! अस्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे दंश इति वा मशक इति वा पिशुक्र इति वा यूकेति वा लिक्षेति वा ढंकुण इति वा ? नायमर्थः समर्थः, व्यपगतदंशमनकपिशुक यूकालिक्षाढकुणः खलु एकोरुकद्वीपः प्रज्ञतः श्रनणायुष्मन् ! । अस्ति खल्ल भदन्त ! एकोरुकद्वीपे द्वीपे अहिरिति वा अजगर इति वा महोरग इति वा ?, इन्त ! अस्ति नैव खलु ते अन्योऽन्यस्य तेषां वा मनुजानां किञ्चिदावाधां दा पवार्धा वा छविच्छेदं वा कुर्वन्ति, प्रतिभद्रकाः खलु ते व्यालगणाः पज्ञप्ताः श्रमणायुष्मन् ! अस्ति खल भदन्त ! एकोरुकद्वीपे द्वीपे ग्रहदण्ड इति वा ग्रह मुशलमिति वा ग्रहणजितमिति वा ग्रहयुद्धमिति का ग्रहसंघाट कमिति वा ग्रहापसव्यमिति अभ्रति वा अभ्रवृक्ष इनि वा सन्ध्येति वा गन्धर्वनगरमिति वा गर्जितमिति विद्युदिति उल्कापात इति वा दिगदाह इति वा निर्घात इति वा पांसुवृष्टिरिति वा यूपक इति वा यक्षादीप्तमिति वा धूमिके ति वा महि केति वा रजउद्धात इति वा जी०८१
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy