SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ प्रमैयधोतिका टीका प्र.३ उ.३ १.३९ एकोसकस्थानामाहारादिकम् ६२९ दीवे दीवे' सन्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे 'गेहाणि वा गेहायणाणि वा' गृहा वा गृहायनानि वा, गृहा अस्मद्गृह सहशा-स्था, गृहायनानि, तन गृहाणाम् अयनं मार्गः गृहपङ्क्तों गमनमार्गः, तानि संति किं वा ? इति प्रश्नः, भगवानाह'गोयमा' हे गौतम ! 'णो-इणढे समढे' नायमर्थः समर्थः-तत्र गृहादिकानि न सन्तीत्यर्थः, यतस्ते 'रुक्ख गेहालया णं ते मणुयाणा पण्णत्ता समणार सो वृक्ष गेहालयाः खलु ते मनुजगणाः मज्ञप्ताः हे श्रमणायुष्मन् ! वृक्षा एवं तेषां गृहादयः, वृक्षमात्राश्रयमाश्रित्य ते मनुना वसन्ति न तु तदतिरिक्त गृहादेस्तेपायकतेति भावः । 'अस्थि णं भंते ! एगोरुय दीवे दीवे' अस्ति खल भदन्त । एकोरुकद्वीपे द्वीपे 'गामाइ वा ग्रामा इति वा 'णगराइ वा नगराणीति चा 'जाव संनिवेसाइ वा' यावत्सन्निवेशा इति चा, यावत्पदेन खेटर बटादीनां सग्रहो अवतीति प्रश्ना, भगवानाह-'णो इगटे समढे' नायमर्थ समर्थः तत्र एकोरुकीपे ग्रामादयो न भवन्तीति भावः । 'जहिच्छिय कामगामिणो ते मणुयगा पण्णत्ता समणाउसो' वाले ये वृक्ष कहे गये हैं। 'अस्थि णं भंते ! एगोख्य दीवे दीवे गेहाणि वा गेहायणाणि वा' हे भदन्त ! एकोरूप नाम के द्वीप में घर अथवा घरों के बीच का मार्ग हैं क्या इसके उत्तर में प्रभु श्री कहते हैं-'णो इगट्टे समढे' हे गौतम ! ऐसा अर्थ समर्थ नहीं है। 'सक्खगेहालयाणं ते मणुपा पणत्ता' क्योंकि वृक्ष ही आश्रयस्थान जिन्हों का ऐसे ही वे-मनुष्य कहे गये हैं। अतिय भंते ! एगोरुष दीये २, गामाइ चा नगशह या जाच शनिवेसाह वा' हे भदन्त ! एकोक दीर में क्या ग्राम या नगर यावत् सनिवेश हैं-यहां यावत्पद ले खेट-बैट आदिको का ग्रहण हुआ इसके उत्तर में प्रभु श्री पाहते हैं- 'जो इणढे समडे' हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यहां पर ग्राम आदि कुछ भी ga 1 छे. 'अस्थि णं भते ! एगोख्य दीवे गेहाणिवा मेहायाणि वा' હે ભગવન એકેક નામના દ્વીપમાં ઘર અથવા ઘરોની વચ્ચે રસ્તે છે ? मा प्रश्न उत्तरमा अनुश्री ४ छ , जो इण? समढे' गौतम मेवा अथ समर्थित थत नथी. 'रूख गहालयाणं ते मणुया पण्णत्ता' मह वृक्षा०८ २माना माश्रयस्थान ३५ छे, मेवा०४ ते मनुष्य! ४६ छ, 'अस्थि ण भते ! एगोरुय दीवे दीवे गामाई वा नगराई वा, जाव सन्निवेसाइ वा' ભગવન એકરૂક દ્વીપમાં ગ્રામ અથવા નગર કે સન્નિવેશ છે? અહીયાં વાવ૫દથી ખેટ, કટ વિગેરે પદે સંગ્રહ થયેલ છે આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतमपाभी२ हे छे , 'णा इणद्वे समडे' है गौतम ! मा २मर्थ परामर નથી. અર્થાત ત્યાં આગળ ગામ વિગેરે કંઈ પણ નથી. કેમકે ત્યાંના મનુષ્ય 'जहिच्छिय कामगामिणो ते मणुयगणा पण्णता,' पातानी ४२ प्रमाणे गमन
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy